Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
१. प्रमाणपरिवः । दिनामनिष्ठेत्येकमात्रनिष्ठत्वेऽप्यन्यतरनिष्ठत्वसम्भवेऽपि शब्दनिप्ठत्वस्यामावतस्तस्यान्यतरत्वेन सङ्ग्रहो निष्प्रयोजन एवेत्यत आह ।
पृ. ३५ पं. २० तत्त्वत इति-परमार्थत इति यतो विभिन्नावच्छेद्यमर्थनिष्ठत्वं शब्दनिष्ठत्वमतः शब्दार्थाभयपरिणतिरित्यनुक्त्वा शब्दार्थान्यतरपरणतिरित्येवमुक्तिरपि सुसङ्गतेति, यत एव किञ्चिन्नामापेक्षया यावद्व्यभावित्वं किश्चिनामापेक्षया च यावद्र्व्यभावित्वमप्यस्या उपपन्नमिति द्वैविध्यमपीत्याह । मेर्वादिनामापेक्षयेति-तृतीयप्रकारोऽपि नामनिःक्षेपस्य भवति । उदाहरणमात्रोपदर्शनेन तत्स्वरूपमावेदयति ।
पृ. ३५ पं. २२ यथा वा-एतावता नाम्नोऽपि नामनिःक्षेपत्वं, ततश्च प्रधानीभूते इन्द्र शब्दार्थे वासवे इन्द्र इति यन्नाम तदपि नामेन्द्रः, तस्य सहखा. क्षाकारावयवसन्निवेशः स्थापनेन्द्रः तत्कारणीभूतपूर्वावस्थाकलितरूपो द्रव्येन्द्रः वर्तमानस्वर्गाधिपत्यादिगुणभाक् पर्यायान्तरप्रतिपाद्यश्च भावेन्द्र इति निःक्षेपचतुष्टयसमन्वय इति बोध्यम् । नामनिःशेपस्वरूपप्रतिपादनप्रवणो विशेषावश्य कग्रन्थो यथा:--
पायाणभिधेयं ठिश्रमण्णत्थे तयत्थनिरवेक्खं ॥
जाइच्छियं च नामं जावदव्यं च पाएग ॥१॥ व्याख्या ।। यत् कस्मिंश्चित् भृतदारकादौ इन्द्राद्यभिधानं क्रियते तन्नाम भण्यते कथम्भूतं तदित्याह-पर्यायाणां शक्रपुरन्दरपाकशासन-शतमख-हरि प्रभृतीनां समानार्थवाचकानां ध्वनीनाम् , अनभिधेयम् अवाच्यम् , नामवतः पिण्डस्य सम्बन्धी धर्मोऽयं नाम्न्युपचरितः, सहि नामवान् भृतकदारकादिपिण्डः किलैकेन सङ्केतितमात्रेणेन्द्रादिशब्देनाभिधीयते, न तु शेषैः शक्र-पुरन्दर-पाकशासनादिशब्देः, अतो नामयुक्तपिण्डगतधर्मों नाम्न्युपचरितः, पर्यायानभिधे. यमिति-पुनरपि कथम्भूतं तन्नामेत्याह-ठिअमण्णत्थेति विवक्षितभृतकदारकादिपिण्डादन्यश्वासावर्थश्चान्यार्थों देवाधिपादिः सद्भावतस्तत्र यस्थितं भृतकदारकादौ
तु सङ्केतमात्रतयैव वर्त्तने, अथवा सद्भावतः स्थितमन्वर्थे अनुगतः संबद्धः परभै"श्वर्यादिकोऽर्थो यत्र सोऽन्वः, शचीपत्याऽदिः, सद्भावतस्तत्र स्थितं, भृतकदार

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332