Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
२७६
जैनतर्कभाषा । अस्पष्टं यत्परोक्षं भषति ननु भिदा पत्रधा तस्य तत्र ___ याऽसौ पूर्वानुभूतार्थविषयनियता साऽनुभूत्येकजन्या । मानं स्मृत्याख्यमिष्टं न च निजविषये साऽन्यतन्त्रानुभावात्
न प्रामाण्ये तथा साऽनुभवनियतता जन्ममात्रे तु तस्थाः ॥१३॥
मानं स्यात्प्रत्यभिज्ञा स्मृतिसहकतया जायते साऽनुभूत्या
तिर्यक्सामान्यमुख्यान बहुविधविषयान् भासयत्यत्र यस्मात् । सादृश्याव॑ताद्यान् घटयति परतो दूरतादींस्तथैव
यस्मात्तस्मात्परा सा समनुगमपरा यत्र तत्रैकरूपा ॥१४॥
पूर्वस्मादुत्तरस्मिन्घटयति च यतश्चैकतां तद्विशिष्टा
थे द्रव्ये मेयमस्यास्सुगतसुत ततो नापनेयान्वयेयम् । न स्पष्टैकस्वरूपा भवतु कथमियं न्यायमान्यस्वरूपा
महायुक्तोपमानं त्विह विशति यतो नाधिकं तत्त्रमाणम् ॥१५॥
साकं साध्येन हेतोः समसमयदेशादेशधर्मिस्वभावे
व्याप्ति गृह्णाति बोधोऽव्यभिचरितमयी भाविकां तर्क एषः । वाच्यैस्साकं गिरा वाऽवगमननिपुणो वाच्यतादिरशेषा
वच्छेदेनैव सोऽयं नियममतितयोहापराख्यः प्रमाणम् ॥ १६ ॥
साध्ये सत्येव हेतुस्सकल इह भवेनो विना तं च कोऽपि
एवं स्यात्कुम्भशब्दः सकल इह भवेद्वाचकः कुम्भमात्रे । इत्याद्याकारकस्सः प्रभवति च दृशेः प्रत्यभिज्ञास्मृतिभ्यां
साध्यादिस्तेन साध्यानुमितिरधिगतिश्चाभिधेयस्य शन्दात् ॥ १७॥ प्रामाण्यं तस्य बौद्धैरपहृतमुचितं तन्न प्रत्यक्षपश्चा
द्भावेऽपि स्यात्ममाणं भवति ननु यतोऽत्रापि वस्तुप्रबन्धः । प्रामाण्यं मान्यमेतद्वयवहतिबलतो नाविनामावबोधः ।
प्रत्यक्षात्पश्चकाद्यत् सुगतसुतमता प्रक्रिया यत्र मिथ्या ॥ १८ ॥

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332