Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
२८.
जैनतर्कभाषा। आधस्तत्रर्जुसूत्रः क्षणिकमिह जगत् शब्दनामा द्वितीयः
कालादेर्थमेदस्त्विह तु समभिरूढाभिधानस्तृतीयः । मेदः पर्यायभेदादिह भवति ततः शब्द मेदेऽर्थमेदः स्यादेवम्भूतनामा चरम इह मते नाक्रियार्थस्तु शब्दः ॥ ३७॥
एवं स्युस्सप्त एते उभयगणनया तेषु चाद्या नयास्स्यु
श्चत्वारोऽर्थप्रधानात्रय इह तु परे शब्दनाम्नाऽभिधेयाः । एवं द्वावर्पितानर्पितनयवचनौ पर्यवद्रव्यबोधौ
एवं द्वौ निश्चयानिश्चयनयवचनी लोकसिद्धार्थकोऽन्त्यः ॥ ३८ ॥
आधस्तत्वार्थबोधः सकलनयमतस्वार्थकोऽन्त्यो नयैका
र्थग्राही चैवमेवापरनयभजनाज्ञानतोऽर्थक्रियातः। ज्ञानन्त्वेकं प्रधानं कलयति प्रथमश्चान्त्य आह क्रियां तु
सम्यक्त्वं ज्ञानमेवं चरणमिति समं मोक्षमार्गस्तु जैनः ॥३९॥
पूर्वः पूर्वो नयस्स्यामनु बहुविषयोत्तरोऽल्पार्थ एषु
सप्तस्यैव विवेको गदितनयभिदाऽऽभासतायाश्च बोध्या । एकान्तावेशतस्ते परमिह गदिता दुर्नया गौतमीया
दीनां दृष्टान्तगत्या कतिपय इह ते दर्शिता भाविताश्च ॥ ४०॥
एवं पूर्णों द्वितीयो भवति नयपरिच्छेद नामात्र पूज्यै
व्यार्थश्चर्जुस्त्रोऽनुमत इह ततः पर्यवार्थस्त्रिधैव । नो भिन्नो नैगमोऽन्तर्भवति स तु परं संग्रहे सिद्धसेनोऽ. शुद्रव्येऽथवाऽयं व्यवहति निपुणे वक्ति चैवं विवेकः ।। ४१ ॥
निक्षेपाचार्थशब्दान्यतरविरचनास्ते चतुर्धा निरुक्ताः __तत्रायो नामनामा क्वचिदपि च निजार्थानपेक्षोऽभिषिक्तः। नामेन्द्रो गोपपुत्रोऽपरमपि च तथा डित्यनामभिलाप्यं यावद् द्रव्यं तथान्यद् द्विविधमिदमथापेक्षयार्थस्य भाव्यम् ॥ ४२ ॥

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332