Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
२८४
जैनतर्कभाषा । किश्चास्याध्ययने भवेन्नु सुगमो यावद्विचारोद्गम
स्तावदृष्टिमुपागता कतिरियं श्रीतर्कभाषाभिधा । श्रीमद्वाचकपुङ्गवस्य यशसो वृद्धोक्तिसंवादिता
तट्टीकोदयसरिणा विरचिता रत्नप्रभाख्या मया ॥ १० ॥ श्रीमन्नेम्यभिधावतस्सुमहते श्रीमरिचूडामणेः
स्तीर्थोद्धारपरायणस्य कृतिनो विज्ञातशासाम्बुधः । सम्मत्यादिकवृत्तिगुम्फनपटोहेमप्रभादिप्रभा
नल्पोद्भावनतत्परस्य सुगुरोभेच्या कृतैषा प्रभा ॥११॥ श्रीसिद्धाचल तुल्यगौरवभृति श्रीमत्कदम्बाचले
पूर्णा व्योमखखादि सम्मिततमे चैक्रमीये शुमे। माघे नागतिथौ सिते रविदिने रत्नप्रमेयं सतां .
संमोदाय विचार्यमाणहृदयाऽस्त्वापुष्पदन्तोदयम् ॥ १२ ॥ टीकामेतां स्वगुरुरचितां साभिधेयां समग्रां
शुद्धीकृत्य प्रमुदितमना नन्दनाख्योऽपि सरिः। आशास्तेऽसौ जिनवरमतात्क्षुण्णमत्रास्ति यत्तत् क्षन्तव्यस्तात्सकरुणमनस्परिवर्यैस्समस्तम् ॥ १३ ॥

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332