Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 298
________________ प्रमाणपरिच्छेदः । १०३ . उपकृतिरपरस्याप्यस्तु मा वाऽस्त्वमुष्मात् मम मननमवश्यंभावि चातो विचारात् । भवति सफल एवं श्री गुरोनेमिसरे श्वरणकमलपूजासम्बसादोरक्षयार्थः ॥ ४ ॥ देशे गुजरनाम्नि राजनगरे लक्ष्मीभृतामास्पदे पाडापोल सुनामचारुविदिते तद्ग्रामभागेऽभवत् । श्रीप्राग्वाटकुलीनशाह अमथालालेतिनामा सुधीः सुभाद्धः समुपात्तयोग्यविभवो धर्मक्रियातत्परः ॥ ५ ॥ पुत्रौ तस्य बभूवतुर्बुधवरौ धर्मैकनिष्ठौ परः श्रीमान् गोकुलदासनामविदितः पाश्चात्यविधै कभः। अन्यस्त्रीकमलालनामगदितो यो दाक्तरश्च एम डी मत्वा देशममेरिकादिकमतो लब्धप्रतिष्टोऽभवत् ॥ ६॥ श्रीसूरीश्वरनेमिसरिनिकटे दीक्षां प्रपद्याग्रजो ___ कश्चिकालमुपास्य देवगतिको जातस्सुभद्रोमुनिः दीक्षां प्राप्यसुतोऽस्य सम्प्रतिगुरोस्सोमस्य पार्थे स्थितो मोक्षानन्दमुनिस्तथाऽस्य भागिनीसाध्वीसुचारित्रिणी॥७॥ श्रीमान् श्रीकमलाले आत्तविभवः श्रीनेमिसरेगुरो त्विाऽसारमशेषमेव भवजं दीक्षा सभार्योऽगृहीत् । सोऽयं रत्नप्रभाऽभिधोमुनिवरचारित्रचूडामणिः सा चापि प्रमदा समस्विविदिता साची विमुच्यार्थिनी ॥ ८॥ श्री वीरस्य प्रभोधरित्रममलं तयानलीनात्मना . कृत्वा चाङ्गलजभाषया सुविशदं तद्भावितार्थस्पृहः ।। मां जैनागममान्यमानप्रभृतेः संक्षेपवोतये भूयोऽभ्यर्षितवान् स शास्त्ररचने सुस्पष्ट बोध्यापक ॥९॥ .

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332