________________
प्रमाणपरिच्छेदः ।
१०३ .
उपकृतिरपरस्याप्यस्तु मा वाऽस्त्वमुष्मात्
मम मननमवश्यंभावि चातो विचारात् । भवति सफल एवं श्री गुरोनेमिसरे
श्वरणकमलपूजासम्बसादोरक्षयार्थः ॥ ४ ॥ देशे गुजरनाम्नि राजनगरे लक्ष्मीभृतामास्पदे
पाडापोल सुनामचारुविदिते तद्ग्रामभागेऽभवत् । श्रीप्राग्वाटकुलीनशाह अमथालालेतिनामा सुधीः
सुभाद्धः समुपात्तयोग्यविभवो धर्मक्रियातत्परः ॥ ५ ॥
पुत्रौ तस्य बभूवतुर्बुधवरौ धर्मैकनिष्ठौ परः
श्रीमान् गोकुलदासनामविदितः पाश्चात्यविधै कभः। अन्यस्त्रीकमलालनामगदितो यो दाक्तरश्च एम डी
मत्वा देशममेरिकादिकमतो लब्धप्रतिष्टोऽभवत् ॥ ६॥ श्रीसूरीश्वरनेमिसरिनिकटे दीक्षां प्रपद्याग्रजो ___ कश्चिकालमुपास्य देवगतिको जातस्सुभद्रोमुनिः दीक्षां प्राप्यसुतोऽस्य सम्प्रतिगुरोस्सोमस्य पार्थे स्थितो मोक्षानन्दमुनिस्तथाऽस्य भागिनीसाध्वीसुचारित्रिणी॥७॥
श्रीमान् श्रीकमलाले आत्तविभवः श्रीनेमिसरेगुरो त्विाऽसारमशेषमेव भवजं दीक्षा सभार्योऽगृहीत् ।
सोऽयं रत्नप्रभाऽभिधोमुनिवरचारित्रचूडामणिः सा चापि प्रमदा समस्विविदिता साची विमुच्यार्थिनी ॥ ८॥ श्री वीरस्य प्रभोधरित्रममलं तयानलीनात्मना . कृत्वा चाङ्गलजभाषया सुविशदं तद्भावितार्थस्पृहः ।। मां जैनागममान्यमानप्रभृतेः संक्षेपवोतये
भूयोऽभ्यर्षितवान् स शास्त्ररचने सुस्पष्ट बोध्यापक ॥९॥
.