________________
जैनतर्कभाषा । इत्थं पूज्यनिरुक्तं निजमतविषयासर्व एवाद्यमान्या
निक्षेपोपर्ययस्यानुमतिविषयता याति भावो न चान्यः। द्रव्ये चैवर्जुसूत्रो विशति ननु यतस्सोऽप्यशुद्धस्तु शुद्धाः
शब्दाद्याश्च त्रयोऽन्ये भवनपरिगतास्तन्मते पर्यवार्थाः ॥ ४९ ॥
युक्तया चैवर्जुश्त्रे सकलविषयतां स्थापयित्वा परस्य
मान्यं यन्नामभावौ कलयति न परं खण्डितं सूत्रतोऽपि । त्रीनेव स्थापनान्यान्ववहृतिनिपुणस्सङ्ग्रहश्चैच्छतस्त
न्मन्तव्यं युक्तिजालैरपहृतमुदिता नैगमस्यापि भेदाः ॥ ५० ॥ निक्षेप्यास्सर्व एतैन हि भवति परं द्रव्यनिक्षेप एको
जीवे तत्रापि मार्गो बहुविध उदितः खण्डितः स्थापितश्च । इत्थं पूर्णस्तृतीयो भवति ननु परिच्छेद एषो यथार्थः पूर्णो ग्रन्थोऽपि चै विषयपरिचयस्तत्र कार्य: सुधीभिः॥५१॥
॥ अथ प्रशस्तिः ॥ स्वपरसमयविज्ञो जैनसिद्धान्तनिष्ठः
प्रमितिनयविदग्धस्सर्वनिक्षेपदक्षः । मतमननप्रवीणो नव्यनिर्माणकर्ता
क्व नु सकलयशम्श्रीः श्री यशोनामधेयः ॥१॥ क्व च विगतमातिश्रीनीतिमात्रे विषण्णोऽ
ऽप्यपरमतनिविष्टो मादृशोऽतादृशश्च । अनुभवतु तथापि प्रष्ठतत्कृत्वा मूला
नुगमन सुमहिम्नाऽऽदेयतामेष ग्रन्थः ॥२॥ स्खलनमिह विचारे यद्भवेत्तत्वदृष्टया
परकृतिमननार्थाश्शोधयिष्यन्ति तत्तु । न हि भवति नियोगस्तान्प्रतीत्थं कदापि
न रविरुदयमेति प्रेरितोऽन्यस्य वाक्यः ॥३॥