Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 296
________________ प्रमाणपरिच्छेदः । २८१ चित्रादौ स्थाप्यते यच्चभिमतमतये शून्यमर्थन तुल्या. कार वाऽऽकारहीनं तदिह ननु मतं स्थापनाख्यं द्वितीयं । द्वेधाप्येतच्च यावत्कथिकमथ भवेदित्वरं स्थापनेन्द्रः शक्राकारेण तुल्योपरचितप्रतिमा स्थापिताश्चान्यथाऽपि ॥ ४३ ॥ हेतुर्निक्षिप्यते यः स तु जिनसमये द्रव्यनामा तृतीयः । ___ कार्यों भावोऽत्रभूतो भवतु भवतु वाऽनागतो नाग्रहोत्र। द्रव्येन्द्रो भूतशकोऽभिमत इह तथा भाविशनोऽपि साधु प्राधान्येऽपि स स्यादथ तदनुपयोगेऽपि संयोजितीऽसौ ॥४४॥ मावो भावेऽभिषिक्तोऽनुपचरितनया स्वस्वरूपे चतुर्थो भावेन्द्रश्शक्रमावो भवति सुरपतिर्मुख्य एवार्थकारी। नामादीनां त्रयाणामपि प्रतिनियतास्सन्ति केचिद्विशेषा . भावाभावविशेषे भवति ननु ततो भिन्नताऽन्योन्य मेषाम् ॥ ४५ ॥ भावात्वातिक्रमो नो यत इह निखिले वस्तुपर्यायभावो . नामादाविन्द्रशब्दे कथित इह भवेन्केवले सर्वबोधः। .... किन्तु प्रत्येकबोधः प्रकरणप्रभृतेर्जायते तेन सेवे . भावाङ्गत्वाश्च नान्या भवति परमसौ भावप्राधान्यमेषु ॥ ४६ ॥ एतच्चोक्तं विभिन्नार्थगतमननयाऽभिन्नवस्तुस्वरूपेऽ प्यस्त्वेवैषां प्रवृत्तिः सकलमपि निजैर्वस्तुनामादिभिर्यत् । भावव्याप्तैर्विशिष्टं समधिगतमयं स्याच सिद्धान्तवादः सर्वेषामेव तेषां प्रतिविषयमतस्वस्वनीतिप्रकाशः ॥ ४७ ॥ योज्या एते नयैस्स्युनियमितगतये सिद्धसेनस्य पक्ष नामाद्याश्चन्द्रयस्स्युस्त्वनुमतिविषया द्रव्यनीतेन भाषः । मावः पर्यायनीतेरनुमतिपदवीं याति नामादिकी नो ... द्वौ मेदौ द्रव्यनीतेः ऋजुप्रमृतिनया पर्ववार्थस्य मान्या ४८॥

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332