Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 293
________________ जनतर्कभाषा । सोऽयं हेतुर्विं मदः प्रथम इह विधिस्स्यादभावो द्वितीयः ___ तत्राद्यस्याद्विमेदो विधिमितिनिपुणोऽन्यो निषेधे समर्थः । षोढाऽऽद्य व्याप्यकार्या प्रतितिजनकपूर्वोत्तरात्मक्षणैक सम्यक्चारिस्वरूपैरपर इह विरुद्धोएलब्ध्याख्य इष्टः ॥ २५ ।। सोऽयं सप्तप्रकारो भवति स च निषिध्यस्वभावो द्विधा भिन्नार्थव्याप्यकार्यविकलजनकपूर्वोत्तरात्मप्रचारैः । अन्त्योऽपि स्याद्विभेदो विधिरिव गदितं पञ्चधाऽऽद्यो विरुद्धस्यैव स्यात्कायेहेत्वात्मरतसहचरव्यापकाभावभेदे ॥ २६ ॥ अन्त्यस्सप्तकरो भवति स च निषेध्याविरुद्धस्वभावा भावायेरेव भेदैरसदनुगमचयदर्शितोदाहृता च। हेत्वाभासस्ततोऽन्यस्त्रिविध इहमतोऽसिद्ध एवं विरोद्धोऽ नैकान्तश्चेति भेदादपरमतमिदा खण्डिता युक्तिभिस्तु ॥ २७ ॥ आविर्भूतं यदाप्तोक्तवचनत इदं त्वागमाख्यं प्रमाणं व्याप्तिज्ञानं विनापि प्रभवति हि ततो नानुमाने निविष्टम् । सत्यार्थज्ञानपूर्व ह्युपदशति हितं यः स आप्तस्तदीयं वाक्यं वर्णादिरूपं वचनमनुमतं पुद्गलेनैव जातम् ॥ २८ ॥ वर्णोऽकारादिरिष्टो भवति ननु पदं यच्च सङ्केतवत्तत् अन्योन्यापेक्षितानां समुदितमुदितं वाक्यमेतत्पदानाम् । तत्सर्वत्र स्ववाच्येऽनुसरति नियमात्सप्तमङ्गी तथैव स्थात्पूर्णार्थावबोधो भवति ननु तदा मानभास्यान्यथा नो ॥२९॥ एकत्रार्थे तु प्रश्नानुगमनवशतस्सप्तधर्मप्रवृश्या ___ भङ्गाः प्रत्येकधर्म विधितदपहतिभ्यां भवन्तीह सप्त । ते स्यात्काराङ्कितास्स्युस्त्वर्णति नियताः सप्तमङ्गी बन्योन्यापेक्षभावामनु दधति महावाक्यतां स्यात एव निष्ठाम् ॥ ३० ॥

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332