________________
जनतर्कभाषा ।
सोऽयं हेतुर्विं मदः प्रथम इह विधिस्स्यादभावो द्वितीयः ___ तत्राद्यस्याद्विमेदो विधिमितिनिपुणोऽन्यो निषेधे समर्थः । षोढाऽऽद्य व्याप्यकार्या प्रतितिजनकपूर्वोत्तरात्मक्षणैक
सम्यक्चारिस्वरूपैरपर इह विरुद्धोएलब्ध्याख्य इष्टः ॥ २५ ।। सोऽयं सप्तप्रकारो भवति स च निषिध्यस्वभावो द्विधा
भिन्नार्थव्याप्यकार्यविकलजनकपूर्वोत्तरात्मप्रचारैः । अन्त्योऽपि स्याद्विभेदो विधिरिव गदितं पञ्चधाऽऽद्यो विरुद्धस्यैव स्यात्कायेहेत्वात्मरतसहचरव्यापकाभावभेदे ॥ २६ ॥
अन्त्यस्सप्तकरो भवति स च निषेध्याविरुद्धस्वभावा
भावायेरेव भेदैरसदनुगमचयदर्शितोदाहृता च। हेत्वाभासस्ततोऽन्यस्त्रिविध इहमतोऽसिद्ध एवं विरोद्धोऽ
नैकान्तश्चेति भेदादपरमतमिदा खण्डिता युक्तिभिस्तु ॥ २७ ॥
आविर्भूतं यदाप्तोक्तवचनत इदं त्वागमाख्यं प्रमाणं
व्याप्तिज्ञानं विनापि प्रभवति हि ततो नानुमाने निविष्टम् । सत्यार्थज्ञानपूर्व ह्युपदशति हितं यः स आप्तस्तदीयं वाक्यं वर्णादिरूपं वचनमनुमतं पुद्गलेनैव जातम् ॥ २८ ॥
वर्णोऽकारादिरिष्टो भवति ननु पदं यच्च सङ्केतवत्तत्
अन्योन्यापेक्षितानां समुदितमुदितं वाक्यमेतत्पदानाम् । तत्सर्वत्र स्ववाच्येऽनुसरति नियमात्सप्तमङ्गी तथैव
स्थात्पूर्णार्थावबोधो भवति ननु तदा मानभास्यान्यथा नो ॥२९॥
एकत्रार्थे तु प्रश्नानुगमनवशतस्सप्तधर्मप्रवृश्या ___ भङ्गाः प्रत्येकधर्म विधितदपहतिभ्यां भवन्तीह सप्त । ते स्यात्काराङ्कितास्स्युस्त्वर्णति नियताः सप्तमङ्गी
बन्योन्यापेक्षभावामनु दधति महावाक्यतां स्यात एव निष्ठाम् ॥ ३० ॥