Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
१. प्राणपरिषदः। आहार्यारोपरूपोऽक्षियरपतनयैः कल्पितो यस्तु वर्कः
शहामात्रव्यवसवनफलकतया न प्रमाण स्वतः सः। युक्तं नैतन्मतं यत् नियममतिक्यैवाहत्तोऽयं प्रमाण
तर्को न्यायाधभीष्टोऽपि भवति फलवान्संशयोच्छवकत्वात् ॥ १९ ॥ हेतोस्साध्यस्य बोधो नियममतिभवत्सोऽनुमानं प्रमाणं
द्वेधा स्वार्थ परार्थ प्रथममिह मतं लिङ्गयोधात्समुत्थं । व्याप्तिस्मृस्थाऽपि जन्यं न तु भवति परामर्शचोयोन हेतु
यस्माको पक्षधर्मत्वमपि गमकतार मतं साधनस्य ॥२०॥
पित्रो मण्यतोऽत्रानुमिति समुदयोऽपक्षधर्मात्युतस्यः
ब्रामण्येव दृष्ट इत्थं नभसि शचिमतिर्जामते नीरचन्द्रात् । हेतुज्ञानाश्रयत्वात्कचिदथ नियमोपस्करत्वात्कचित्र
मानं पक्षस्य साध्यानुमिविगतमको युज्यते व्याप्तितोऽपि ॥२१॥
अन्तर्याप्त्या च पक्षे नियममतिबलात्पक्षभानप्रति
नों युक्ता व्याप्तिमेदोन विषयनियत किन्वभीष्टः स्वतः सत्तः। त्रैलक्षण्यादिनँव परमतप्रचितलक्षणं साधनस्य । किन्त्वेकं साध्यभाके भवनमपरथाऽभाव इत्येव जैनम् ॥ २२ ॥
पूर्व या प्रतीतं न च परमितितो वाषितं वावभीष्ट
साध्यं ज्ञेयं तयाः तमियममविकलापेक्षया धर्मरूपम्।. तद्वान्धर्मी च साध्यं स्वनुमितिसमयापेक्षया धमिसिद्धिः
स्यान्माना विकल्पादथ बहुभयतो दर्शिता पात्रः युकिः ॥ २३ ॥
हेतोः पक्षस्य यत्स्यावचनानिह भवत्यार्यानुमान
नोदाइत्यादिवाचा फरमतगदितो युज्यतेष्ट प्रयोगः। बादीन्मन्दादिबुद्धीन्परमिह तुः समाभित्य न्यायायोगे पाके बुदिवाक्यान्यपि जिनसमय सम्मतान्येक स्त्र ॥२४॥

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332