Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
१. प्रमाणपरिच्छेदः । वस्तुना सह धर्मर्मिभावे सिद्धे सत्येव तदाक्षिप्तसम्बन्धविशेषवलाद्वस्तुस्वसिद्धिरितिधर्मर्मिभावमुपपादयति । ... - पृ. ३७ पं. २२ यदि च... ततः-घटनामतः। पृ. ३७ पं. २३ तत्सम्प्रत्ययो-घटज्ञानम् ।
पृ. ३७ पं. २३ तस्य-घटनामतो घटसम्प्रत्ययस्य । ... पृ. ३७ पं. २३ स्वापृथग्भूतेति-घटनामघटरूपार्थाभिन्नवाच्यवाचकभाव. लक्षणसम्बन्धजन्यत्वादित्यर्थः।
पृ. ३७ पं. २४ इति-एतस्मात् कारणात् सर्व वस्तु साकारमित्याकारलक्षण स्थापनया सह धर्मधर्मिभावादभिन्नत्वमित्युपदर्शयति।
.. पृ. ३७ पं. २४ साकारं च-मतिर्हि अयं घटोऽयं पट इत्यादिरूपेणैव व्यवहारवीथीमवतरतीति घटाद्याकारवत्त्वं तस्याः घटादिशब्दश्च धकारोत्तरटकारोत्तरात्वलक्षणानुपूर्वीस्वरूपाकारसमन्वित एवाभासत इति साकारः, घटादिरपि पृथुबुध्नाद्याकारवानेवानुभूयत इति साकार इत्येवं सर्वस्य साकारत्वमेवसेयमित्याह ।
पृ. ३७ पं. २५ मति-शब्द-नीलाकारः पीताकार इत्येवं मतावाकारानुभूतिः तत्तद्वर्णाव्यवहितोत्तरतत्तद्वर्णत्वलक्षणानुपूर्वीस्वरूपः शब्दे संस्थानविशेषः घटादौ च कम्बुग्रीवाद्यवयवसनिवेशलक्षणसंस्थानविशेष इत्येवमाकारस्य सर्वत्रानुभूयमानस्यापलपितुमशक्यत्वादित्याह । ।
पृ. ३७ पं. २५ नोलाकरेति-सर्वस्य वस्तुनो द्रव्यात्मकत्वं व्यवस्थापयति ।
पृ. ३७ पं. २६ द्रव्यात्मकं च-अनेकावस्थानुगामिरूपत्वं द्रव्यत्वं तत्रा. नुगाम्यननुगामिनोर्मध्येऽनुगामिनो वस्तुनो वस्तुतो वस्तुत्वमनुगामिरूपश्चान्ततः सत्स्वरूपं सर्वत्रानुभूयत एवेति तद्रूपस्य द्रव्यस्य नापलापसम्भव इति दृष्टान्तो पदर्शनपुरस्सरमाह।
पृ. ३७ पं. २७ उत्फणेति-उद्गता प्रसारिता फणा यस्य स उत्फणा, विगता सङ्कुचिता फणा यस्य स विफणः, कुण्डलिताकार: कुण्डलस्वरूपता गोलकरूपता प्राप्तः कुण्डलित आकारो यस्य स कुण्डलिताकार इति त्रिमिरपि

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332