Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
चैनतर्कभाषा । पृ.३९५.१५किञ्च-अत्र यद्यपि सङ्ग्रहव्यवहारयोर्मध्ये सामान्यमात्रावगाहिनो नैगमस्य सङ्ग्रहे विशेषमात्रावगाहिनो नैगमस्य व्यवहारेऽन्तर्भावागममतमपि सङ्ग्रहव्यवहारमतयोरन्तर्भूतमेवेतिव्याख्या न सम्भवति तथापि तथा व्याख्याने सङ्ग्रहव्यवहारयोः स्थापनावर्जने नैगमेऽपि स्थापनावर्जनस्य प्राप्तत्वात् , सङ्घहव्यवहारयोरन्यत्र द्रव्याथिके स्थापनाभ्युपगमावर्जनादिति पूर्वग्रन्थो न सङ्गतो मवेदिति न तथाव्याख्यातम् ।
पृ. ३९ पं. १४ तन्मतमपि-सङ्ग्रहव्यवहारमतमपि । पृ. ३१ पं. १५ तत्र-स्थापनाभ्युपगमलक्षणनैगममते ।
पृ. ३९ पं. १५ उभयधर्मलक्षणस्य विषयस्य-नैगमे विषयीभूतस्य सामान्यविशेषोभयात्मकस्थापनाभ्युपगमस्य ।
पृ. ३९ पं. १५ प्रत्येकम्-व्यवहारविषयीभूते विशेषात्मकस्थापनाऽभ्युपगमे समाविषयीभूते सामान्यात्मकस्थापनाभ्युपगमे ।
पृ. ३९ पं. १५ अप्रवेशेऽपि-तयोरेकैकमात्राभ्युपगमत्वतः सामान्यवि. शेषोभयाभ्युपगन्तृत्वाभावात्सामान्यविशेषोभयात्मकस्थापनाभ्युपगमत्वेन रूपेण नैगममतमात्रवृत्तिना तदभिन्नतालक्षणप्रवेशाऽसम्भवेऽपि।
. पृ. ३९ पं. १६ स्थापनालक्षणस्यैकधर्मस्य-सामान्यात्मकस्थापनाऽपि स्थापना भवति, विशेषात्मकस्थापनाऽपि स्थापनाभवत्येति कृत्वा स्थापनाम्युपगमत्वं नैगममते सङ्ग्रहमते व्यवहारमते चाविशिष्टमिति तद्रूपस्य प्रवेशस्य ।
पृ. ३९ पं. १६ सूपपादत्वात्-स्थापनाभ्युपगमलक्षणे सङ्ग्रहव्यवहारमते नैगममतात्मके स्थापनाभ्युपगमत्वात् तथाविधनगममतवदित्येवमुपपादयितुं शक्यत्वात् । स्थापनाभ्युपगमत्वलक्षणसाधारणधर्मेण स्थापनासामान्याभ्युपग. मत्वस्थापनाविशेषाभ्युपगमत्वलक्षणस्वस्वासाधारणधर्मेण भेदोऽप्यन्योन्यमुपपद्यत इत्याह।

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332