Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 279
________________ जेनतर्कभाषा । शब्दस्तु नामलक्षणो वाच्यवाचकभावसम्बन्धमात्रेणैव स्थितत्वाबाह्यतर इति अतो भावे सनिहितत्वान्नामेवर्जुसूत्रो द्रव्यस्थापने सन्निहिततरत्वात्सुतरामिच्छेदिति" एतावता ऋजुसूत्रस्य निःक्षेपचतुष्टयाम्युपगन्तृत्वं निष्टङ्कितम्, अथ सङ्ग्रहव्यवहारयोस्तत्पसाधनायायोपक्रमः, तत्र सङ्ग्रहव्यवहारौ स्थापनान्नाभ्युपगच्छत इति केषाश्चित्मतं प्रतिक्षेप्तुमुपन्यस्यति । पृ. ३९ पं. ४ सङ्ग्रव्यवहारौ ... जीन्-नामद्रव्यमावान् । पृ. ३९ पं. ५ तन्नानवद्यम्-उक्तमतं न निर्दुष्टम् , तत्र हेतुमाह । पृ. ३९ पं ५ यतः-नैगमो नयस्त्रिविधः सङ्ग्रहिकासङ्ग्रहिकसर्वमेदात् तत्र सङग्रहिकः सङ्ग्रहमतावलम्बी, सामान्यमात्रग्राहीति यावत् , असङ्ग्रहिको व्यवहारमतावलम्बी विशेषमात्रग्राहीति यावत् सर्वः अनर्पितभेदः परिपूर्णः सामान्यविशेषोभयग्राहीति यावत् स च नैगमः स्थापनामम्युपगच्छतोति भवतोऽपि सम्मतं, संग्रहव्यवहारयोरेव स्थापनावर्जनस्य भवताऽभिधानात , एवं च यदि सामान्यमात्रग्राही नैगमः स्थापनामिच्छति कथं तर्हि सामान्यमात्रग्राहित्वेन तदविशिष्टः सङ्ग्रहः स्थापना नाम्युपेयात् , एवं विशेषमात्रग्राही नैगमो यदि स्थापना स्वीकरोति कथं विशेषमात्रग्राहित्वेन तदविशिष्टो व्यवहारो न स्थापना स्वीकुर्यात् , तथा सामान्यविशेषोभयग्राही नगमो यदा स्थापनाभ्युपगन्ता तदा निरपेक्षयोस्सङ्ग्रहव्यवहारयोः सामान्यविशेषोभयग्राहित्वाभावात्तदविशिष्टत्वाभावाचद् दृष्टान्तावष्टम्भेन स्थापनाभ्युपगन्तृत्वस्य साधयितुमशक्यत्वेऽपि परस्पर सापेक्षत्वेन समुदितरूपयोः सङ्ग्रहव्यवहारयोः परिपूर्णनगमरूपत्वसम्भवतः स्थापनाभ्युपगन्तृत्व स्यादेवेत्याह । पृ. ३९ पं. ५ संग्रहिक इति-नैगमः स्थापनामुपगच्छतीति कथमभ्युपेयमित्यपेक्षायामाह। पृ. ३९ पं. ७ सङ्ग्रहव्यवहारयोन्यत्र-सङ्ग्रहव्यवहारभिन्ने द्रव्याथिकनये स्थापनाभ्युपगमवर्जनस्याभावात् सङग्रहव्यवहारौ स्थापनाव नित्युक्तया सङ्ग्रहव्यवहारयोरेव स्थापनावर्जनस्य भवता कृतत्वादित्यर्थः ननु नैगमस्य

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332