Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
जैनतर्कभाषा |
१६८
स्थापना सामान्यं सङ्ग्रह इच्छति स्थापनाविशेषस्तु व्यवहार इत्येतदेव युक्तम् तदनिच्छा तु सर्वथाऽनयोर्न युक्तेति ॥
॥ इति नयनिःक्षेप संयोजना ||
॥ अथ जीवविषये निःक्षेपानुगमनम् ॥
नामस्थापनाद्रव्यभावनिःक्षेपानां वस्तुमात्रगतत्वं समर्थयिष्यन् ग्रन्थकारो द्रव्यनिःक्षेप भिन्नानां त्रयाणां निःक्षेपानां जीवे सम्भवेऽपि द्रव्यनिःक्षेपस्य न तत्र सम्भव इति कथं निःक्षेपचनुष्टयस्य वस्तुत्वव्यापकत्वमिति तावदादावाह ।
पृ. ३९ पं. २१ तत्र यद्यपि यस्य... इत्यादिना - तत्र निःक्षेपचतुष्टये जीवस्य चेतनावतः अजीवस्य चेतनारहितस्य स चेतनावान् अचेतनो वा, देवतादीत्यादिपदान्मनुष्यादेरुपग्रहः अत्र देवतादिपदेन देवतादिशरीरगतजीवस्य ग्रहणं अन्यथा देवतादिशरीरस्य जीवसम्भिन्नत्वमाश्रित्य तत्प्रतिमायां स्थापनाजीवत्वे तच्छरीरकारणस्य द्रव्यजीवत्वमपि स्यादिति द्रव्यजीवासम्भवप्रतिपादन मसङ्गतं स्यात्, अत एव तच्चार्थे यः काष्ठ - पुस्तक - चित्रकर्मा - क्षनिःक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीव देवतादिप्रतिकृतिवत् इन्द्रो रुद्रः स्कन्दो विष्णुरिति असभूतस्थापनैव जीवस्य दर्शिता देवतादिप्रतिकृतिवदिति तु यथादेवतादिप्रतिकृतिदेवतादिस्थापना तथेत्यर्थकं देवतादिप्रतिमाया एव स्थापनाजीवत्वे तस्य दाटन्तिकत्वतो दृष्टान्तता न स्यादिति बोध्यम् । औपशमिकादीत्वादिपदात् क्षायिकक्षायोपशमिकोदायिक-- पारिणामिकानां ग्रहणम् द्रव्यनिःक्षेपस्य जीवविषये कथं न सम्भव इत्यापेक्षायामाह ।
1
पू. ३९ पं. २१ अयं हि - द्रव्यजीव इत्याकारकः प्रकृते द्रव्यनिःक्षेप इत्यर्थः । हि यतः ।
पृ. ३९ पं. २१ अजीवः सन्- पूर्वकाले उपयोगलक्षणचेतनारहितः सन् ।
पू. ३९ पं. २५ आयत्या - आगामिकाले ।

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332