Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
१५८
जैनतर्कभाषा । पर्यायस्समन्वितो यस्सर्पस्तद्वत् , उत्फणोऽपि सर्पस्सर्प एष एवं विफणः कुण्डलिताकारश्चेत्यवस्थामेदेऽपि यथैक एव सर्पस्सर्वदानुगतस्तथा द्रव्यमपि यथाहि तत्त्वत उत्फणविफणादयो न सत्तत्त्वान्तरं तथा पर्याया अपि द्रव्यमेव तत्तत्प
यात्मनाऽऽविर्भतस्वभावं तत्तत्परिणात्मकं भवत्तत्तद्रपेण व्यपदिश्यते तत्तत्पर्या. यात्मतिरोभावे स्वस्वरूपव्यवस्थितं द्रव्यमिति गीयते न विकारो नामतस्तवान्तरमित्याह ।
पृ. ३७ पं. २७ विकाररहितस्येति-एतच्च द्रव्यार्थिकनयमवलम्न्येति गोध्यम् , सर्वस्य वस्तुनो भावात्मकत्वं व्यवस्थापयति ।
पृ. ३८ पं. १ भावात्मकं च-सन्तानात्मकस्यैवेत्येवकारोपादानमत्रापि पर्यायार्थिकनयमाश्रित्य। .., पृ. ३८ पं. २ तस्य-सर्वस्य, उपसंहरति ।
पृ. ३८ पं. २ इतीति-एवंदिशेत्यर्थः ।
पृ. ३८ पं. २ चतुष्टयात्मकम्-नामस्थापनाद्रव्यभावात्मकं, निक्षेपचतुष्टयस्य सर्वव्यापकत्ववादोऽयं प्रमाणवाद एवेत्याह ।
पृ. ३८ पं. २ इति नामादिनयसमुदयवाद इति-नामादीत्यन्तरं नि:क्षेपस्य वक्तव्यत्वे यत्तस्थाने नयेत्यभिधानं तत्तनिःक्षेपाभ्युपगन्ता नयोऽपितत्तन्निःक्षेपशब्दाभिलाप्य इति नामाभ्युपगन्ता नयो नामनयः स्थापनाभ्युपगन्ता नयो स्थापनानयः एवं द्रव्यनयो भावनय इतिवेदनीमिति यद्ययं नयसमुदायवादः तदा सिद्धान्तग्रन्थेऽप्यं वादः सुप्रथितः स्यादिति चेदस्त्येव सर्वस्य वस्तुनो नामादिचतुष्टयात्मकत्वानुमतिर्विशेषावश्यके, तथा च तद्ग्रन्थः “घटपटादिकं यत्किमपि वस्त्वस्ति लोके तत्सर्व प्रत्येकमेव निश्चितं चतुष्पर्यायम् , न पुनर्यथा नामादि नयाः प्राहुः-यथा केवलनाममयं वा, केवलाकाररूपं वा, केवलद्रव्यताश्लिष्टं वा, केवलभावात्मकं वा प्रयोगः यत्र शब्दार्थबुद्धिपरिणामसद्भावः तत्सर्वं चतुष्पर्यायं चतुष्पर्यायत्वाभावे शब्दादिपरिणामभावोऽपि न दृष्टः यथा शशशृङ्गे, तस्माच्छ. ब्दादिपरिणामसद्भावे सर्वत्र चतुष्पर्यायत्वं निश्चितमितिभावः, इदमुक्तं भवति अन्योन्यसंवलितनामादिचतुष्टयात्मन्येव वस्तुनि घटादिशब्दस्य तदभिधायकत्वैन परिणतिदृष्टा, अर्थस्यापि पृथुबुध्नोदराद्याकारस्य नामादिचतुष्टयात्मकतयैव

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332