Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
१. प्रमाणपरिच्छेदः। " नाम ठवणा दविएति एस दवट्ठियस्स निक्खेवो। भावो उ पज्जवठियस्स परूवणा एस परमत्थो । इति गाथया ज्ञायते नाम स्थापना द्रव्यमित्येष द्रव्यार्थिकस्य निक्षेपः । ...
भावस्तु पर्यायार्थिकस्य प्ररूपणा एष परमार्थः ॥ इति ॥ ननु पुज्यैर्यदि सिद्धसेनमतानुसारेण नामादिनिक्षेपत्रयं द्रव्यार्थिकस्य, भावनिक्षेपः पर्यायार्थिकस्येत्यभिहितं तर्हि पूज्यमते कीदृशी तद्व्यवस्थेत्यपेक्षायामाह।
पृ. ३८ पं. १३ स्वमतेतु-जिनभद्रगणिक्षमाश्रमणपूज्यपादमते पुनरित्यर्थः।
पृ. ३८ पं. १४ भावं चिय-भावं चैव शब्दनयाः शेषा इच्छन्ति सर्व निःक्षेपान्" इति।
पृ. ३८ पं. १५ त्रयोऽपि-शब्द-समभिरूढेवम्भूताख्यास्त्रयोऽपि । .
पृ. ३८ पं. ऋजुसूत्रादयस्तु-नैगमादय इति वक्तव्ये यदेवमभिधानं तद् अजुसूत्रस्य द्रव्यार्थिकत्वस्पष्टपतिपत्तये, चत्वारः ऋजुसूत्र-जैगम-सङ्ग्रहव्यवहाराः। - पृ. ३८ पं. १६ चतुरोऽपि-नाम-स्थापना-द्रव्य-भावानपि, ननु नैगमसङ्ग्रह-व्यवहाराणां निःक्षेपचतुयाष्टभ्युपगन्तृत्वं भवतु नाम, अजुसूत्रस्तु पर्यायाभ्युपगन्ता द्रव्यं नेच्छत्येव नापि स्थापना किन्तु नामभावनिःक्षेपावेवाभ्युपगच्छतीत्यविशेषेण नैगमादिनयैस्सह ऋजुत्रस्य निःक्षेपचतुष्टयाभ्युपगन्तृत्वाभिधानं न युक्तमिति नाशङ्कनीयं, नामभावनिक्षेपावेव ऋजुत्र इति परेषाम्मतं न तु सूत्रानुयायिनां, सूत्रे ऋजुसूत्रस्य द्रव्याभ्युपगन्ततया भणनादित्याशयेनान्येषां. म्मतम्प्रतिक्षेप्तुमुपन्यस्यति ।
पृ. ३८ पं. १७ ऋजुत्रो... पृथक्त्वाभ्युपगमस्य-अनेन वर्चमानमेव वस्तूपेयते नातीतानागते नापि परकीयं किन्तु स्वगतमेवेति अतीतानागतमेदापेक्षया परकीयमेदापेक्षया च पृथक्त्वाभ्युपगमस्य पार्थक्याभिसन्धेः परं केवलं निषेधात् वत्र नास्तीति सूत्रे प्रतिपादनाव, ऋजुत्रस्य द्रव्याभ्युपगन्तृत्वमस्ति, पृथक्त्वाभ्युपगमो नास्तीत्युपदर्शकमनुयोगद्वारसूत्रमुपदर्शयति ।

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332