Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 247
________________ जैनतर्कभाषा। पृ. ३३ पं. २४ वदन्ति-विशेषावश्यककारादय इति दृश्यम् , तद्ग्रस्थपाठ. स्तु दर्शित एवेति । समभिरूढापेक्षया शब्दस्य बहुविषयत्वं तदपेक्षया समभिरूढ स्याल्पविषयत्वं दर्शयति । ___ पृ. ३३ पं. २४ प्रतिपर्यायशब्द....तद्विपर्यायानुयायित्वात-पर्यायभेदेऽप्यर्थाभेदविषयकाभिप्रायत्वात् , पर्यायशब्दभेदेनार्थभेदमभ्युपगच्छतस्सम भिरूढनयात्पर्यायशब्दभेदेऽप्यर्थाभेदमेवाभ्युपगच्छन् शब्दनयो बहुविषयक इत्यर्थः एवम्भूतात्समभिरूढस्य बहुविषयत्वं तस्मादेवम्भूतस्याल्पविषयत्वं दर्शयति । ..पृ. ३३ पं. २५ प्रतिक्रियामिति-यदा यच्छन्दव्युत्पत्तिनिमित्तक्रिया वर्तते तदैव तच्छब्दवाच्यस्सोऽर्थत्सत्कियाविरहकाले तच्छब्दार्थस्स न भवतीत्ये. वमुररीकुर्वाणादेवम्भूतनयात् यदा कदापि व्युत्पत्तिनिमित्तक्रियाभावे तादृशक्रियाविरहकालेऽपि तादृशक्रियोपलक्षितसामान्यविशेषलक्षण प्रवृत्तिनिमित्तवलात्तच्छब्दवाच्यस्सम्भवत्येवमभ्युपगच्छन्नवम्भूतनयो बहुविषय इत्यर्थः। एतावता नैगमादिसप्तनयेषु पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयस्याल्पविषयत्वमुत्तरोतरनयापेक्षया पूर्वपूर्वनयस्य बहुविषयत्वमित्यावेदितं । प्रमाणविचारावसरे दर्शितायास्सप्तभङ्गयाः प्रतिभङ्गं सकलादेशत्वं विकलादेशत्वं च भावित मेव तत्र सकलादेशस्वमावावास्तस्याः सम्पूर्णार्थप्ररूपकत्वात्प्रमाणवाक्यमिति " तदिदमागमप्रमाणं सर्वत्र विधिप्रतिषेधाभ्यां स्वार्थमभिधानं सप्तभङ्गीमनुगच्छति, तथैव परिपूर्णार्थप्रापकत्वलक्षणता. विकप्रामाण्यनिर्वाहाद” इति ग्रन्थेन प्रतिपादितमेव, परं विकलादेशस्वभावा सप्तभङ्गो न परिपूर्णार्थप्रापिकेति न प्रमाणवाक्यं भवितुमहति तर्हि किं सेल्यपेक्षायामाह । पृ. ३३ पं. २८ नयवाक्यमपि-अपिना यथो प्रमाणवाक्यं स्वार्थमभिधान सप्तभङ्गीमनुगच्छति तथेत्यर्थस्य सूचनम् , तर्हि नयवाक्यमपि सप्तभङ्गयनुगमनतः प्रमाणवाक्यमेव भवेदित्यत आह । पृ. ३४ पं. १ विकलादेशत्वादिति-परम्-किन्तु । पृ. ३४ पं. १ एतद्वाक्यस्य-नयवाक्यस्य विकलादेशत्वात्सप्तभङ्गानु

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332