Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
१. प्रमाणपरिच्छेदः
२११ पृ. ३३ पं. १७ कालादिभेदेन...तद्विपरितवेदक-कालकारकादिभेदेऽ. प्यभिन्नार्थप्रदर्शकः, प्रकारान्तरेणापि शब्दर्जुसूत्रयोरल्पबहुविषयत्वे दर्शयति ।
पृ. ३३ पं. १८ न केवलं....भावघटस्थापि-एतस्वरूपप्ररूपको विशेषा वश्यकग्रन्थो यथा:-" अथवा प्रत्युपनऋजुसूत्रस्याविशेषित एव सामान्येन कुम्भोऽभिप्रेतः, शब्दनयस्तु स एव सद्भावादिभिः विशेषिततरोऽभिमतः इत्येवमन योर्भेदः। तथाहि-स्वपर्यायः परपर्यायैरुभयपर्यायैश्च सद्भावेनासद्भावेनोभयेन चार्पितो विशेषतः कुम्भः कुम्भाकुम्भावक्तव्योभयरूपादिभेदो भवति सप्तभङ्गम्प्रतिपद्यत इत्यर्थः । तदेवं स्याद्वाददृष्टं सप्तभेदं घटादिकमर्थ यथाविवक्षमेकेन केनापि भङ्गेन विशेषिततरमसौ शब्दनयः प्रतिपद्यते नयत्वात् ऋजुसूत्राद्विशेषिततरवस्तुग्राहित्वाच्च स्याद्वादिनस्तु सम्पूर्णसप्तभङ्गयात्मकमपि प्रतिपद्यन्त " इति ।
पृ. ३३ पं. २० इत्यादि-इत्यादिपदात्स्यायटस्यादघटश्च स्यादवक्तव्य इत्यादिभङ्गानाम्परिग्रहः।
पृ. ३३ पं. २० तेन-शब्दनयेन
पृ. ३३ पं. २० तस्य-शुब्दनयस्य
पृ. ३३ पं. २१ उपदेशात-'इच्छइ विसेसियनरं पच्चुप्पन्नो नओ सद्दो" इति नियुक्तिवचनेन" तं चिय रिजुमुत्तमयं पच्चुप्पन्नं विसेसियतरं सो। इच्छइ भावघडं चिय जं न उ नामादिए तिनि" इति भाष्यवचनेन " विशेषिततरः शब्दो भावमात्राभिमानतः । सप्तभङ्गयेषणाल्लिङ्गभेदादेरर्थभेदतः ॥ इत्यादि वचनेन च शब्दनयस्य ऋजुसूत्राद्विशेषिततरत्वस्य प्रतिपादनात, उपदार्शतवचने विशेपिततरः शब्द इति स्थाने ऋजुसूत्राद्विशेषोऽस्य " इत्यपि पाठ उक्तार्थक एव । नव्वेवं सप्तभनयभ्युपगमे ऋजुसूत्रस्य स्याद्वादित्वमेव स्यान तु नयत्वं । सम्पूऑर्थोपदर्शकत्वेन तदेकदेशमात्रोपदर्शकत्वाभावादित्यत आह ।
पृ. ३३ पं. २१ यद्यपी...एतदभ्युएगमेति-घटाद्यभ्युपगमेत्यर्थः । ... पृ. ३३ पं. २३ अत्र-शब्दनये

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332