Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
१६
- जैनतर्कभाषा । पारमार्थिकी व्यावहारिकी प्रातिभासिकी चेति, यद्यथा न भवति तत्तथाऽवमासत इति विवर्तः पर्यवसितः तेन ब्रह्मैव जगद्रूपेणावभासते न तु तद्वयतिरिक्तं किमपि वस्तु समस्तीति। अविद्यायास्तु परिणामरूपं जगत् परिणामो नाम कारणसमसचाककार्यापत्तिः, अविद्या जगतोयोरपि व्यावहारिकत्वात् अत एव ब्रह्मसाक्षात्कारानन्तरमविद्यालक्षणोपादानेन सहैव जगतो निवृतिरित्येव दिशा ब्रह्माद्वैतवादः पल्लवितः । तदेतन्मतं यथा न सम्भवति तथा श्रीहेमचन्द्रसरिप्रभृतिभिदर्शितम् । उक्तश्च श्रीहेमचन्द्रसूरिभिः--
"माया सती चेद् द्वयसवसिद्धि-स्थाऽसती हन्त कुतः प्रपञ्चः।
मायैव चेदर्थसहा च तत्कि, माता च वन्ध्या च भवत्परेषाम् ॥१॥ इति एवमेकान्तशब्दाद्वैतज्ञानाद्वैतादिवादा अपि परस ग्रहाभासतयाऽवसेयाः। साङ्ख्यदशेने पुनः महदादिविकृतिवातजनकाशेषशक्तिसमन्वितात्प्रधानादेव मूलप्रकृतेः कार्यभेदा जायन्ते सर्वेषां च प्रकृतिलक्षणकारणात्मकत्वमिति प्रकृत्यास्मना सर्वेषां सङ्ग्रहणाद् सङग्रहाभासत्वमस्य, प्रकृतिः सत्वरजस्तमसा साम्याव. स्था, ततो महत्तत्वं बुद्धयापरनामकमाविर्भवति, सत्कार्यवादत्वादेतदर्शने पूर्वमसत आद्यक्षणसम्बन्धलक्षणोत्पचिर्न कस्यापि, किन्तु सत्कार्यवादत्वात्कारणात्मनाऽवस्थितस्य सामग्र्या आविर्भाव एव, धंसोऽप्येतन्मते तिरोभाव एव न तु सर्वथा विनाशः। महत्त्वाचाहंकारः, अहङ्काराच पञ्च-शब्द-स्पर्श-रूप-रसगन्धात्मकानि तन्मात्राणि श्रोत्रत्वकूचक्षुजिह्वाघाणानि पञ्चज्ञानेन्द्रियाणि वाक्पाणिपायूपस्थानि पञ्चकर्मेन्द्रियाणि उभयात्मकं मन इत्येवमेकादशेन्द्रियाणि च जायन्ते पञ्चभ्यस्तन्मात्रेभ्यश्च शब्दादाकाशः स्पर्शाद्वायुः रूपासेजः, रसादापः, गन्धात्पृथिवीत्येवं पञ्चभूतानि जायन्ते तदुक्तमीश्वरकृष्णेन "प्रकृतेमहांस्ततो. जवारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि ॥१॥ इति पुरुषश्च प्रकृतिविकृतिभिन्नः । तदुक्तम्
मूलप्रकतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त ।
पोडशकस्तु विकारो न प्रकृतिर्नापि विकृतिः पुरुषः ॥१॥ इति उक्तपञ्चविंशतितत्रज्ञानाच्च मुक्तिरेतदर्शने, तदुक्तम्

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332