Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
१. प्रमाणपरिच्छेदः।
२२५ पृ. ३२ पं. १३ देवदत्तो यज्ञदत्त इतिः-संयोगसम्बन्धेन द्रव्यविशेषविशिष्टवाचकतयाऽभिमतः संयोगिद्रव्यशब्दः समवायसम्बन्धेन द्रव्यविशेषविशिष्टवाचकतयाऽभिमतः समवायिद्रव्यशब्द इत्येवमुभयविधस्यापि द्रव्यशब्दस्य क्रियाविशेषप्रवृत्तिनिमित्तकत्वेन क्रियाशब्दत्वमुपपादयति ।
पृ. ३२ पं. १५ संयोगिद्रव्यशब्द:-दण्डिन् शब्दः संयोगिद्रव्यशब्दः दण्डपुरुषयोर्द्रव्ययोसंयोगसम्बन्धस्य भावात् , विषाणिन्शब्दः समवायिद्रव्यशब्दः, विषाणस्यावयवत्वेन गवादेवावयवित्वेनावयवावयविनोस्समवायसम्बन्ध स्य भावात् , यद्यप्यवयवी अवयवे वर्त्तते न त्ववयवोऽवयविनि, एवञ्च विषाणे समवायेन गवादेः सत्वं न तु गवादौ विषाणस्य, तथापि समवायेनाधेयत्वमपि समवाय एवेत्यभिप्रायः । जातिशब्दादिभेदेन शब्दे पश्चविधत्वमननं च व्यवहारनयमाश्रित्य ततश्च तत्कल्पितमेव न तु वास्तविकमतेनादरणीयमित्याह ।
पृ. ३२ पं. १७ पञ्चतयी तु-प्रवृत्तिरिति दृश्यम् , पञ्चतयी पञ्चप्रकारा जात्यादिप्रवृत्तिनिमित्तमाश्रित्य शब्दानां प्रवृत्तिः व्यवहारमात्रमाश्रित्य, यथा पन्था गच्छति कुण्डिका श्रवति अयो दहतीत्यादिरूपचारत एव न तु वस्तुस्थितिमनुरुध्य तथेयमपीति, यदि यथावस्थितवस्तुस्वरूपग्राहिनिश्चयनयादियं स्यात्तदाऽभ्युपगमपथं गच्छेदपि न चैवमित्याह ।
पृ. ३२ पं. १८ न तु निश्चयादितीति अयं नया-एवम्भूतनयः, अर्थनयशब्दनयभेदेन नयविभागमुपदिशति ।
पृ. ३२ पं. १९ एतेषु-उपवर्णितेषु नैगमादिसप्तविधनयेष्वित्यर्थः ।
पृ. ३२ पं. १९ आद्याश्चत्वारः-नैगमसङग्रहव्यवहारर्जुसूत्राः प्राधान्ये. नेति प्राधान्येन सामान्येन सामान्य विशेष वार्थमाश्रित्यैव वस्तुस्वरूपं परिच्छिन्दतो नयविशेषस्वरूपताम्प्रतिपद्यन्ते, सामान्यमात्रविषयकृत्वात्सङ्ग्रहः विभिन्न सामान्यविशेषोभयविषयकत्वान्नैगमः उत्तरोत्तरविशेषविषयकत्वाद्वयवहारः क्षणिक विशेषरूपार्थ विषयकत्वादृजुसूत्र इति सामान्यविशेषोभयात्मकस्यार्थस्यैव सामान्यांश विशेषांश वाऽर्थम्प्राधान्येन गोचरयन्त्येते नया इति अर्थनया उच्यन्त इत्यर्थः ।

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332