Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah
View full book text
________________
जैनतर्कभाषा । पृ. ३३ पं. १ न चैवमिति-य एव स्वाभिमतोऽपि यदि तदा तं प्राधान्येनायमुररीकरोति यश्च स्वार्थों नास्य स सर्वनयमतोऽपि नैतन्नयाभ्युपगमविषय न प्रमाणत्वमस्येत्याह ।
पृ. ३३ पं. २ सर्वनयमतस्यापि स्वार्थस्य-स्वाभिमतार्थस्य ।
पृ. ३३ पं. २ तेन-निश्चयनयेन एवं ज्ञाननयक्रियानयभेदेनापि नयस्य द्वैविध्यमित्याह ।
पृ. ३३ पं. ३ तथा-तत्र ज्ञाननयस्वरूपमाह ।
पृ. ३३५.३ ज्ञानमात्रेति-मुक्तौ प्राधान्येन ज्ञानमेव कारणमित्यभ्युपगमपरा अभिप्रायविशेषा झाननया इत्यर्थः । ज्ञाननयत्वेनाभिमता नैगमसङ्ग्रह व्यवहारातय इति तेषां बहुत्वाद्भहुवचननिर्देशः, क्रियानयस्य स्वरूपमाह ।
पृ. ३३ पं.४ क्रियामात्रेति-मुक्तिं प्रति प्राधान्येन । क्रियाया एव कार• णत्वमित्यभ्युपगमपरा अभिप्रायविशेषाः क्रियानया इत्यर्थः, अत्रापि क्रियानयत्वेनाभिमतानामृजुसूत्रशब्दसमभिरूढवम्भूतानां च चतुर्णा बहुत्वादहुवचननिर्देशः । ये ज्ञाननयत्वेनाभिमतास्तेषाम्मते क्रियाया अपि कारणत्वाभ्युपगमोऽस्त्येव तथापि प्राधान्येन ज्ञानस्यैव ऋते ज्ञानान मुक्तिरित्यस्य प्राधान्येनावलम्बनात् न मेकचक्रो हि स्थः प्रयातीत्यतः सहकारितया विशुद्धक्रियाचरणतो मनसो विशुद्धिभावेन ततः सम्यग्ज्ञानोदयादिति पृथग्भावेन कारणत्वमज्ञानाद्वन्ध इत्यज्ञाननिवृत्तिरूपा मुक्तिः, ये च क्रियाप्राधान्यवादिनस्तेषामपि मुक्तौ ज्ञानं कारणं, परं प्रधानं कारणं क्रियेव, अमुकस्माद्भेषजादमुकव्याधेरुपशान्तिरिति जानतोऽपि रोगिणो विधित औषधस्यासेवने रोगनिवृत्तेरभावादिति क्रियाया एव प्रधानतेति बोध्यम् ।
पृ. ३३ पं. ५ तत्र-ज्ञाननयक्रियानययोर्मध्ये, ऋजुसूत्रादय इत्यत्रादिपदेन शब्दादिनयानां ग्रहणम् , क्रियायाः प्राधान्ये निमित्तमाह । .,
पृ. ३३ पं. ६ तस्या एव-क्रियाया एवेत्यर्थः ।

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332