Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 224
________________ १. प्रमाणपरिच्छेदः पृ. २९ पं. ४ पर्यायार्थिकनयेति यदा च पर्यायार्थिकनयस्यैव प्राधान्यं द्रव्यार्थिकनयस्य च गुणभावमवलम्ब्य कालादिभिरेकधर्मेण सह तदन्याशेषध र्माणां भेदद्वारा सकलादेशत्वं विवक्ष्यते तदा पर्यायार्थिकन ये नास्त्य मेदप्राधान्यमिति तदुपचारत एव यौगपद्येनानन्तधर्मात्मकवस्तुप्रतिपादकत्वतः सकला देश स्वसम्भव इत्युपवर्णयितुं कथन्न तत्र कालादिभिरमेदसम्भव इत्याकाङ्क्षा निवर्त्तनाया ह ર૧ पृ. २९ पं. ५ द्रव्यार्थिक गुणभावेनेति- -तत्र कालेना भेदवृत्तेर्न सम्भव इत्याह । पृ. २९ पं. ६ समकालमेकत्र - सम्भवे वा - समकालमेकत्र नानागुणानांसम्भवे वा - पृ. २९ पं. ७ तदाश्रयस्य- नानागुणाधारस्य धर्मिणः पर्यायनये गुणानाभिन्नत्वे विभिन्नगुणाश्रयस्य भिन्नत्वमेव विरुद्धधर्माध्यासस्य मेदकत्वकल्पनापेक्षया विभिन्नधर्माध्यासस्य भेदकत्वमिति कल्पनैव लाद्यवाद्युक्तेति गुणानां भेदे तदाधारस्य तत्समानकालीनस्य भेदप्रसङ्गादित्यर्थः । पर्यायनये आत्मरूपेणाभेदवृत्यसम्भवमुपपादयति । पृ. २९ पं. ७ नानागुणानामिति.... अन्यथा - नानागुणानां सम्बन्धिन आत्मरूपस्य तद्गुणत्वलक्षणस्याभिन्नत्वे पृ. २९ पं. ८ तेषाम् - गुणानां । तद्गुणत्वस्य सर्वत्राविशिष्टत्वाद्भिन्नत्वं न स्यादित्यनन्तधर्माणामभावेऽनन्तधर्मात्मकत्वमपि वस्तुनो वक्तुं न शक्येतेत्यर्थः । गुणानां भिन्नानामाधारोऽपि विभिन्न एवेत्याधारलक्षणार्थेनाभेदवृचिरपि नात्र घटत इत्याह । पृ. २९ पं. ९ स्वाश्रयस्येति - गुणाश्रयस्येत्यर्थः । पृ. २९ पं. ९ अन्यथा - गुणाश्रयस्य भिन्नत्वाभावे, एकस्मिन्नाश्रये एक एव गुण इति तत्र नियमेन नानागुणश्रयत्वं भेदमन्तरेण न स्यादित्यर्थः । सम्बन्धेनाभेदवृत्त्यसम्भवं पर्यायनये दर्शयति । २७

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332