Book Title: Jain Journal 1938 01 to 12
Author(s): Jain Bhawan Publication
Publisher: Jain Bhawan Publication
View full book text
________________
[५५८]
શ્રી જૈન સત્ય પ્રકાશ
कस्माद विधाता जनिमाससाद ? प्रेमातिमात्रं क्व दधाति लक्ष्मीः ? । परस्परं युद्धकरौ रुषा को ? का सुव्रतेनाजनि विश्ववन्धा ? ॥ २१ ॥
(२० पद्मादेवी) कीदृग मनोवृत्तिरघस्य हेतुः १ शीतार्दिताः कं स्पृहयन्ति लोकाः ? । आजीवितं किं सुखकारि पुंसां ? किं श्रीनमेरङ्गतडागसङ्गि ? ॥ २२ ।।
(२१ असितारविन्दम् ) कीग जनो लब्धधनोत्करः स्यात् ? पुष्पन्धयः कीदृशमञ्जखण्डम् ? । कः काम्यते शूरजनेन युद्धे ? श्रीनेमिनाऽकारि च कोर्चनीयः ? ॥ २३ ॥
(२२ समुद्रविजयः) सख्युः सखा कं निदधाति कण्ठे ? स्पृशन्ति कां नैव सुराः पदाजैः?। रूपं च कि पुंसि किमासियौगे ध्यातो नृणां विघ्नहरो जिनः कः? ॥ २४ ॥
(२३ भुजङ्गाङ्कः) वर्षन्ति कस्यां सलिलानि मेघाः ? का वाञ्छ्यते सर्वजनैः सहर्षेः ? । अवाप रत्नानि महोदधेः क । ? सिद्धार्थवंशे मुकुटोपमः कः ? ॥ २५ ॥
(२४ महावीरः) शवश्रीवररत्नशेखरतुलामालम्बमानाः स्तुता
इत्थं तीर्थकृतः कृतत्रिजगदानन्दाश्चतुर्विशतिः । मा निर्मितऋद्धिवृद्धिकुशलश्रीशान्तिचूलामणी
तुल्यं नाकिनृणां शिरस्सु ददतु स्वं शासनं भासनम् ॥ २६ ॥ का जीवितादप्यधिका जनानां करोति कः पञ्चगतीश्चतुष्पात् ? । को विष्णुनालौ विदधाति वासं सृजन्तु शं श्रीऋषभादयः के ? ॥ २७ ।।
(१ सार्वाः) करोति वृक्षोपरि को निवासं ? कः स्थाप्यते धमिजनैः सुपात्रे ? । धातोः कुतो जङ्गमशब्दसिद्धिर्दोपायते कः कलिकालरात्रौ ? ॥ २८ ॥
(२ वीरागमः ) शम्भुं पुरः का नटयाम्बभूव ? कीदक् कदम्ब दितपादपानाम् ? । श्रुताबहा भक्तजनस्य कानि ? श्रीभारती रातु सतां शिवानि ॥ २९ ।।
(३ शिवानि) २०. पद्मात्-कमलात् । ए-विष्णौ। अवी-मेषौ । २१. असिता-अबद्धा । रविम्-सूर्यम् । दं-कलवम् । २२ समुत् (द) सहर्षम् । रवोऽस्यास्तीति रवि । विजयः । २३. भुजम् । गां-पृथ्वीम् । कः । २४. महिः-पृथ्वी, ईकारान्तोऽप्ययं पुल्लिङ्गे, तस्य सप्तम्येकवचनं महौ। ई-लक्ष्मीः । अ-विष्णुः ।।
१ सा-लक्ष्मीः । अर्वा-तुरङ्गमः गतोः पश्च धाराख्याः करोति। आःस्वयम्भूः । २ वि-पक्षी । रा:-द्रव्यम् । गमः- गम् धातोः । ३ शिवा-पार्वती । दितपादपानां-छिन्नवृक्षाणाम् । कदम्बं-समूहम् । वानि-वानि-शुष्कफलानि सन्त्यस्य पानि । श्रृंखला-जातिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646