Book Title: Jain Journal 1938 01 to 12
Author(s): Jain Bhawan Publication
Publisher: Jain Bhawan Publication
View full book text
________________
११]
ઇલાદગસ્તવનમ્
[५:७]
यः पञ्चाधिशतार्धपट्टत पनः श्रीवर्धमानप्रभोरासीद्धर्मधुरीणहेमविमलः सूरीशपुण्ड्रायितः । तत्पट्टोदयशैलशृङ्गतरणिविद्यासुधासारणिरानन्दाहमुनीश्वरः स विमला जक्षेऽत्र सूरीश्वरः ।। २१ ।। ऊकेशान्वयदीप्रदीपकनिभः सैद्धान्तिकोत्तसको वित्तो विश्वतले सुकाव्यकल या निर्ग्रन्थकण्ठीरवः । धर्मानन्ददपञ्चविंशतिशत र्षीणां शिरश्च्छत्रकः जीयाविष्टपमण्डपे श्रुतनिधिः श्रीसेनसूरीश्वरः ॥ २२ ॥ तत्पट्टाब्धिविकासने विधुतुलः श्रीदेवसूरीश्वरः यः पुण्यातिशयश्चकार विधिनैलेऽस्मिन् प्रतिष्ठात्रयम् । षड्बाण निशीथिनीपतिमिते संवत्सरेऽजायत तस्यैले पुरि संस्फुरच्छुभमहे श्रीमरिपद्यावहा ॥ २३ ॥ यः श्रीमान् कनकाह्ववाचकविभो श्रीसूरिनामाङ्किताम् शिष्यालकतिभाजने सुजनने संस्थाप्य पद्यां वराम् । तत्पुण्याहनि तस्य नाम निहितं श्रीसिंहसूरीति चापिपच्छिष्ययुगेऽत्र प उकपर शिष्याष्टके पंपदम् ॥ २४ ॥
(शिखिरिणीवृत्तम् ) चतुर्मासं चक्रे हरिदुदधिषड्भूमिशरदि व्रती देवाचार्यस्तदनु पुनरत्यन्तवसुना। जहांगीरक्रूराक्रमणविधिना खण्डितहषत् तदुदभ्रे चैत्यं शरखमुनिरात्रीशशरदि ॥ २५ ॥ पुननकैर्लेच्छैनवरसककुपचन्द्रशरदि प्रभग्नं तश्चैत्यं जनकदनदुर्वर्तनकरैः । मृतानेकप्राणिव्रजसमजदुभिक्षसमये विनेयालीजुष्टो जयकमलसरिर्मुनिहरिः ॥२६॥
(शार्दूलविक्रीडितवृत्तम् ) दृष्ट्वा शोकभरो गतस्पृहवरो ध्वस्तस्मरः सुस्वरो भूस्पृग्रभद्रसमुद्रशीतकिरणः सूरीश्वरः श्रीश्वरः । वाण्या न्यकृतसिन्धुमन्द्रनिनदो बुद्धया जितो गी:पतिः कीा निजितचन्द्रजातिकुसुमः शान्त्याश्रितस्वान्तकः ।। २७ ।। आनन्दाभिधसूरिपट्टगगना-लङ्कारतिग्मधुतिः अर्हच्छासनपाकशासनसमः शास्त्राब्धिपारीणकः । जीर्णोद्धारकृते जगौ सुमतिकं श्रीहेमचन्द्रं प्रति तञ्चैत्यस्य पुरातनस्य शम भृत् मज्जीभव त्वं द्रुतम् ॥ २८ ॥
_ (त्रिभिर्विशेषकम् ) [ अपूर्ण]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646