________________
११]
ઇલાદગસ્તવનમ્
[५:७]
यः पञ्चाधिशतार्धपट्टत पनः श्रीवर्धमानप्रभोरासीद्धर्मधुरीणहेमविमलः सूरीशपुण्ड्रायितः । तत्पट्टोदयशैलशृङ्गतरणिविद्यासुधासारणिरानन्दाहमुनीश्वरः स विमला जक्षेऽत्र सूरीश्वरः ।। २१ ।। ऊकेशान्वयदीप्रदीपकनिभः सैद्धान्तिकोत्तसको वित्तो विश्वतले सुकाव्यकल या निर्ग्रन्थकण्ठीरवः । धर्मानन्ददपञ्चविंशतिशत र्षीणां शिरश्च्छत्रकः जीयाविष्टपमण्डपे श्रुतनिधिः श्रीसेनसूरीश्वरः ॥ २२ ॥ तत्पट्टाब्धिविकासने विधुतुलः श्रीदेवसूरीश्वरः यः पुण्यातिशयश्चकार विधिनैलेऽस्मिन् प्रतिष्ठात्रयम् । षड्बाण निशीथिनीपतिमिते संवत्सरेऽजायत तस्यैले पुरि संस्फुरच्छुभमहे श्रीमरिपद्यावहा ॥ २३ ॥ यः श्रीमान् कनकाह्ववाचकविभो श्रीसूरिनामाङ्किताम् शिष्यालकतिभाजने सुजनने संस्थाप्य पद्यां वराम् । तत्पुण्याहनि तस्य नाम निहितं श्रीसिंहसूरीति चापिपच्छिष्ययुगेऽत्र प उकपर शिष्याष्टके पंपदम् ॥ २४ ॥
(शिखिरिणीवृत्तम् ) चतुर्मासं चक्रे हरिदुदधिषड्भूमिशरदि व्रती देवाचार्यस्तदनु पुनरत्यन्तवसुना। जहांगीरक्रूराक्रमणविधिना खण्डितहषत् तदुदभ्रे चैत्यं शरखमुनिरात्रीशशरदि ॥ २५ ॥ पुननकैर्लेच्छैनवरसककुपचन्द्रशरदि प्रभग्नं तश्चैत्यं जनकदनदुर्वर्तनकरैः । मृतानेकप्राणिव्रजसमजदुभिक्षसमये विनेयालीजुष्टो जयकमलसरिर्मुनिहरिः ॥२६॥
(शार्दूलविक्रीडितवृत्तम् ) दृष्ट्वा शोकभरो गतस्पृहवरो ध्वस्तस्मरः सुस्वरो भूस्पृग्रभद्रसमुद्रशीतकिरणः सूरीश्वरः श्रीश्वरः । वाण्या न्यकृतसिन्धुमन्द्रनिनदो बुद्धया जितो गी:पतिः कीा निजितचन्द्रजातिकुसुमः शान्त्याश्रितस्वान्तकः ।। २७ ।। आनन्दाभिधसूरिपट्टगगना-लङ्कारतिग्मधुतिः अर्हच्छासनपाकशासनसमः शास्त्राब्धिपारीणकः । जीर्णोद्धारकृते जगौ सुमतिकं श्रीहेमचन्द्रं प्रति तञ्चैत्यस्य पुरातनस्य शम भृत् मज्जीभव त्वं द्रुतम् ॥ २८ ॥
_ (त्रिभिर्विशेषकम् ) [ अपूर्ण]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org