SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ [498 ] શ્રી જૈન સત્ય પ્રકાશ पयकोडी छवीसा अप्पपवाए य सत्तमे कहियं ॥ अप्पाणो णिच्चत्ते - यरवावगकारगत्तं च ॥ ५७ ॥ कम्मपवायपयाई, एगा कोडी असीइलक्खाई ॥ कम्मसरूवं भणियं, बंधोदयदोरणासत्ता ॥ ५८ ॥ पच्चक्खाणपवाए, चउरासीई पयाण लक्खाई || पच्चक्खाणसरूवं, भणियं दव्त्राइभेषणं ।। ५९ ।। विज्झापवाय पुग्वे, पयकोडी लक्खदसगसंजुत्ता ॥ सगसय विज्झा भणिया, गुरुलहुसेणाइया दिव्वा || ६ || अंगुटुपहविज्झा, अहिदुलाहाउ रोहिणीपमुहा ॥ विग्घावणोयदक्खा, पणसयमाणा महाविज्झा ॥ ६१ ॥ सिरिकल्लाणपवाए, जोइसलागाणरामियाहारी ॥ छवीसा पयकोडी, पुण्णफलाई विसेसाओ ॥ ६२ ॥ पाणावाए पुग्वे, तेरसकोडी पयाण निदिट्ठा || वृत्ता सव्वचिइच्छा, आउव्वेयाइया अट्ठ ||६३ ॥ पाणाइवाउभावा पाणायामाइजोगणिस्संदं ॥ पंचमहाभूयाणं तत्तं पुण्णं समाइटुं ॥ ६४ ॥ किरियाfवसालपुग्वे, णवपयकोडी कलापरूवणयं ॥ छंदोवागरणाई, सिप्पसरूवं विसेसेणं ॥ ६५ ॥ [ अपूर्ण ] ,, [આ સ્તાત્રા બાઢીને ભાગ તેમજ છીનવપદમાંના શ્રી પાઘ્યાયપદ પછીનાં ખોજા પાનાં સ્તત્ર જૈન સ્તૌત્ર ચિતામણિ જન प्राकृत સ્તન પ્રકાશ નામક ગ્રંથમાં ટુંક સમયમાં પ્રસિદ્દ થવાનાં હેત્રાધી આ માસિકમાં પ્રકટ કરવાનું મેકુફ રાખ્યુ છે, એ अथ श्रीनग्रंथ प्रकाश थोपी प्रसिद्ध यशे. व्य.] पुरातन अर्वाचीन इतिहास - प्रतिवद्धं ईला दुर्गस्तवनम् Jain Education International A प्रणेता - मुनिराज श्री भद्रंकरविजयजो ( क्रमांक ४६-४७ थी चालु ) ( शार्दूलविक्रीडितवृत्तम् ) अर्हच्छासनभूतिवर्धनचणः पद्भ्यां जगत्पावकः श्रीसूरीश्वर सोमसुन्दर विभुःर्नानागुणानां निधेः । स्वान्तेषज्जयचन्द्रवाचकमणेराचार्य पद्यार्पणं चक्रे मञ्जुमहामहोन्नततरे श्रीलाभिधे पत्तने ।। १९ ।। यो वैयाकरणप्रधानपदवीस्रक्शोभिकण्ठाग्रक: जग्रन्थान्तसमुच्चयाभिधपदं ग्रन्थं क्रियारत्नकम् | ऐले पत्तनके दयाकर चणेचारित्रपावित्र्यभृत् सः श्रीमान् For Private & Personal Use Only [ ४ २० ॥ www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy