Book Title: Jain Journal 1938 01 to 12
Author(s): Jain Bhawan Publication
Publisher: Jain Bhawan Publication

Previous | Next

Page 610
________________ [498 ] શ્રી જૈન સત્ય પ્રકાશ पयकोडी छवीसा अप्पपवाए य सत्तमे कहियं ॥ अप्पाणो णिच्चत्ते - यरवावगकारगत्तं च ॥ ५७ ॥ कम्मपवायपयाई, एगा कोडी असीइलक्खाई ॥ कम्मसरूवं भणियं, बंधोदयदोरणासत्ता ॥ ५८ ॥ पच्चक्खाणपवाए, चउरासीई पयाण लक्खाई || पच्चक्खाणसरूवं, भणियं दव्त्राइभेषणं ।। ५९ ।। विज्झापवाय पुग्वे, पयकोडी लक्खदसगसंजुत्ता ॥ सगसय विज्झा भणिया, गुरुलहुसेणाइया दिव्वा || ६ || अंगुटुपहविज्झा, अहिदुलाहाउ रोहिणीपमुहा ॥ विग्घावणोयदक्खा, पणसयमाणा महाविज्झा ॥ ६१ ॥ सिरिकल्लाणपवाए, जोइसलागाणरामियाहारी ॥ छवीसा पयकोडी, पुण्णफलाई विसेसाओ ॥ ६२ ॥ पाणावाए पुग्वे, तेरसकोडी पयाण निदिट्ठा || वृत्ता सव्वचिइच्छा, आउव्वेयाइया अट्ठ ||६३ ॥ पाणाइवाउभावा पाणायामाइजोगणिस्संदं ॥ पंचमहाभूयाणं तत्तं पुण्णं समाइटुं ॥ ६४ ॥ किरियाfवसालपुग्वे, णवपयकोडी कलापरूवणयं ॥ छंदोवागरणाई, सिप्पसरूवं विसेसेणं ॥ ६५ ॥ [ अपूर्ण ] ,, [આ સ્તાત્રા બાઢીને ભાગ તેમજ છીનવપદમાંના શ્રી પાઘ્યાયપદ પછીનાં ખોજા પાનાં સ્તત્ર જૈન સ્તૌત્ર ચિતામણિ જન प्राकृत સ્તન પ્રકાશ નામક ગ્રંથમાં ટુંક સમયમાં પ્રસિદ્દ થવાનાં હેત્રાધી આ માસિકમાં પ્રકટ કરવાનું મેકુફ રાખ્યુ છે, એ अथ श्रीनग्रंथ प्रकाश थोपी प्रसिद्ध यशे. व्य.] पुरातन अर्वाचीन इतिहास - प्रतिवद्धं ईला दुर्गस्तवनम् Jain Education International A प्रणेता - मुनिराज श्री भद्रंकरविजयजो ( क्रमांक ४६-४७ थी चालु ) ( शार्दूलविक्रीडितवृत्तम् ) अर्हच्छासनभूतिवर्धनचणः पद्भ्यां जगत्पावकः श्रीसूरीश्वर सोमसुन्दर विभुःर्नानागुणानां निधेः । स्वान्तेषज्जयचन्द्रवाचकमणेराचार्य पद्यार्पणं चक्रे मञ्जुमहामहोन्नततरे श्रीलाभिधे पत्तने ।। १९ ।। यो वैयाकरणप्रधानपदवीस्रक्शोभिकण्ठाग्रक: जग्रन्थान्तसमुच्चयाभिधपदं ग्रन्थं क्रियारत्नकम् | ऐले पत्तनके दयाकर चणेचारित्रपावित्र्यभृत् सः श्रीमान् For Private & Personal Use Only [ ४ २० ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646