Book Title: Jain Journal 1938 01 to 12
Author(s): Jain Bhawan Publication
Publisher: Jain Bhawan Publication

View full book text
Previous | Next

Page 597
________________ A. १०-११ ] ચતુર્વિશતિજિનસ્તવનમ [५५७ ] का भाति देहे प्रवरे त्वदीये ? त्वं कस्य नम्रस्य सुखं करोषि ?। श्रेयांस ! सर्वज्ञ! सुरार्चिता ! तव प्रतापेन पराजितः कः? ॥ १२ ॥ (११ भानुः) गौर्या सखी काऽध्वनि किं सुखाय ? क्रियापदं किं विदुराशिषार्थे ?। अर्थ विरुद्धं वदति द्वयं कि? हर्षेण के स्तौति जिनं सुरेन्द्रः ? ॥ १३ ॥ (१२ जयानन्दनम् ) वर्णन विष्णुर्वद किंविधः स्यात् ? कीदृक समुद्रे वहनं सृजन्ति । सरो यथालकुरुते मरालस्तथावताराद् विमलो जिनः किम् ? ॥ १४ ॥ (१३ श्यामोदरम् ) मुख्यां विभक्तिं विदुरा विदुः कां? सन्तः स्वदन्तान् क न दर्शयन्ति । मार्गेषु किं भारवहं श्रुतेनानन्तेन कः प्राप नृपः प्रमोदम् ॥ १५ ॥ (१४ सिंहसेन) प्रीति प्रवृद्धामपि को भनकि ? करोति कः पुष्परसाभिलाषम् ? । ऊरुस्थलं भूषति को यदीयं ? धर्मे रतिं तीर्थकरः स दत्ताम् ॥ १६ ॥ (१५ दम्भोलिः) का पात्यते भूपतिनाम्बुधिः कं देवं निजोत्सङ्गशयं दधाति ? । धत्तेऽहिराट् कां कमलोद्भवः कः? कः शान्तिकर्ताऽजनि जन्मतोऽपि ? ॥१६॥ (१६ कुरङ्गाङ्कः ) को धातुरस्ति प्रसव क्रियार्थः ? कान् क्षत्रियो मुञ्चति नायकार्थे ? । मन्दाकिनी को निदधाति शीर्षे ? कर्मद्विषां को विजयी जिनेन्द्रः ? ।। १८ ।। (१७ सुरसूनुः) कोशं निजं कुत्र दधौ विडोजाः १ सम्बोधनं किं विषमायुधस्य ? । वर्षासु काऽलक्रियते प्ररोहैः ? कः श्रीजिनः श्रीजनको जनानाम् ? ॥ १९ ॥ (१८ श्रीदेव्यङ्गम् ) द्विधा हली कां कुरुते हलेन ? कं वाद्धिवद धर्मपरास्तरन्ति ? । किं वाञ्छति प्राणिगणः समग्रो ? व्यमूषयन्मल्लिरगस्तिवत् कम् ? ॥२०॥ ( १९ कुम्भवंशम् ) ११. भा-कान्तिः । नुः पुरुषस्य । भानुः-सूर्यः। १२. जया। यानं-वाहनम् । नन्द । दश्च नश्च दनम्-दौ दाने, नो निषेधे । १३. श्यामः | वहनं-प्रवहणं, अदरं-विवररहितम् । श्यामायाः उदरम् । १४. सिम्-सिविभक्तिम् । हसेहास्ये । अनः शकटम् । १५. दम्भः कपटम्। अलिः-भृतः। दम्भौलिः- वज्रम् १६. कु:-पृथ्वी। अ-विष्णुम् । गां-पृथ्वीम् । क:-ब्रह्मा। १७. धूडौच प्राणि. प्रसवे । पू. षसा सूः । असून-प्राणान् । उ:-ईश्वरः । १८. श्रीदे-नदे। हे व्यङ्ग! -विगताङ्ग । भू-पृथ्वी । १९. कुम्-पृथिवोम् । भव-संसारम् । शम्-सुखम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646