SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ [५५८] શ્રી જૈન સત્ય પ્રકાશ कस्माद विधाता जनिमाससाद ? प्रेमातिमात्रं क्व दधाति लक्ष्मीः ? । परस्परं युद्धकरौ रुषा को ? का सुव्रतेनाजनि विश्ववन्धा ? ॥ २१ ॥ (२० पद्मादेवी) कीदृग मनोवृत्तिरघस्य हेतुः १ शीतार्दिताः कं स्पृहयन्ति लोकाः ? । आजीवितं किं सुखकारि पुंसां ? किं श्रीनमेरङ्गतडागसङ्गि ? ॥ २२ ।। (२१ असितारविन्दम् ) कीग जनो लब्धधनोत्करः स्यात् ? पुष्पन्धयः कीदृशमञ्जखण्डम् ? । कः काम्यते शूरजनेन युद्धे ? श्रीनेमिनाऽकारि च कोर्चनीयः ? ॥ २३ ॥ (२२ समुद्रविजयः) सख्युः सखा कं निदधाति कण्ठे ? स्पृशन्ति कां नैव सुराः पदाजैः?। रूपं च कि पुंसि किमासियौगे ध्यातो नृणां विघ्नहरो जिनः कः? ॥ २४ ॥ (२३ भुजङ्गाङ्कः) वर्षन्ति कस्यां सलिलानि मेघाः ? का वाञ्छ्यते सर्वजनैः सहर्षेः ? । अवाप रत्नानि महोदधेः क । ? सिद्धार्थवंशे मुकुटोपमः कः ? ॥ २५ ॥ (२४ महावीरः) शवश्रीवररत्नशेखरतुलामालम्बमानाः स्तुता इत्थं तीर्थकृतः कृतत्रिजगदानन्दाश्चतुर्विशतिः । मा निर्मितऋद्धिवृद्धिकुशलश्रीशान्तिचूलामणी तुल्यं नाकिनृणां शिरस्सु ददतु स्वं शासनं भासनम् ॥ २६ ॥ का जीवितादप्यधिका जनानां करोति कः पञ्चगतीश्चतुष्पात् ? । को विष्णुनालौ विदधाति वासं सृजन्तु शं श्रीऋषभादयः के ? ॥ २७ ।। (१ सार्वाः) करोति वृक्षोपरि को निवासं ? कः स्थाप्यते धमिजनैः सुपात्रे ? । धातोः कुतो जङ्गमशब्दसिद्धिर्दोपायते कः कलिकालरात्रौ ? ॥ २८ ॥ (२ वीरागमः ) शम्भुं पुरः का नटयाम्बभूव ? कीदक् कदम्ब दितपादपानाम् ? । श्रुताबहा भक्तजनस्य कानि ? श्रीभारती रातु सतां शिवानि ॥ २९ ।। (३ शिवानि) २०. पद्मात्-कमलात् । ए-विष्णौ। अवी-मेषौ । २१. असिता-अबद्धा । रविम्-सूर्यम् । दं-कलवम् । २२ समुत् (द) सहर्षम् । रवोऽस्यास्तीति रवि । विजयः । २३. भुजम् । गां-पृथ्वीम् । कः । २४. महिः-पृथ्वी, ईकारान्तोऽप्ययं पुल्लिङ्गे, तस्य सप्तम्येकवचनं महौ। ई-लक्ष्मीः । अ-विष्णुः ।। १ सा-लक्ष्मीः । अर्वा-तुरङ्गमः गतोः पश्च धाराख्याः करोति। आःस्वयम्भूः । २ वि-पक्षी । रा:-द्रव्यम् । गमः- गम् धातोः । ३ शिवा-पार्वती । दितपादपानां-छिन्नवृक्षाणाम् । कदम्बं-समूहम् । वानि-वानि-शुष्कफलानि सन्त्यस्य पानि । श्रृंखला-जातिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520001
Book TitleJain Journal 1938 01 to 12
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1938
Total Pages646
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy