________________
साधुना । २ । २ । १०२ ॥ निपुणेन चाचीयाम् । २ । २ । १०३ || स्पेशेऽधिना । २ । २ । १०४ || उपेनाधिकिनि । २ । २ । १०५ ॥ यद्भावो भावलक्षणम् । २ । २ । १०६ ॥ गते गम्येऽध्वनोऽन्तेनैकार्थ्यं वा | २|२| १०७ |पी वानादरे | २|२| १०८ ॥ सप्तमी चाविभागे निर्धारणे । २ । २ । १०९ ॥ क्रियामध्येऽध्वका ले पञ्चमी च । २ । २ । ११० ॥ अधिकेन भूयसरते । २ । २ । १११ ॥ तृतीयाऽल्पीयसः । २ । २ । ११२ | पृथग्नाना पश्चमी च । २ । २ । १११ ॥ ऋ द्वितीया च । २ । २ । ११४ || विना ते तृतीया च । २ । २ । ११५ ॥ तुल्यार्थैस्तृतीयापष्ट्यौ । २ । २ । ११६ ॥ द्वितीयापट्टयावेनेनानश्वेः । २ । २ । ११७ ॥H हेवस्तृतीयायाः । २ । २ । ११८ ॥ सर्वादेः सर्वाः | २ | २ | ११९ || असत्त्वा दर्गाहाङसिङघम् । २ । २ । १२० ॥ जात्याख्यायां नेवैको संख्यो वहुवत् । २ । २ । १२१ ॥ अविशेषणे द्वौ चास्मदः । २ । २ । १२२ || फल्गुनीमोष्ठपदस्य भे । २ । २ । १२३ ॥ गुरावेकश्च । २ । २ । १२४ ॥ इति द्वितीयस्याध्यायस्य द्वितीयः पादः ॥ २ ॥ नमस्पुरसो गतेः कखपफ रः सः । २ । ३ । १ ॥ तिरसो वा । २ । ३ । २ ॥ पुंसः । २ । ३ । ३ ॥ शिरोधसः पदे समासैक्ये | २ | ३ | ४ || अतः कृकमिकं सकुन् कुशा कर्णी पात्रेऽनव्ययस्य । २ । ३ । ५ ॥ प्रत्यये । २ । ३ | ६ || रोः काम्ये । २ । ३ । ७ ॥ नामिनस्तयोः षः । २ । ३ । ८ ॥ निर्दुर्बहिराविष्प्रादुथतुराम् । २ । ३ । ९ ॥ सुचो वा । २ । ३ | १० || सोऽपेक्षायाम् । २ । ३ । ११ ॥ नैकायै । २ । ३ । १२ ॥ समासेऽसमस्तस्य । २ । ३ । १३ ॥ भ्रातुष्पुत्रकस्कादयः । २ । ३ । १४ ॥ नाम्यन्तस्थाकवर्गात्पदान्तः कृतस्य सः शिङ्गान्तरेऽपि | २|३ | १५| समासेऽग्रेः स्तुतः | २ | ३ | १६ || ज्योतिरायुर्भ्यां च स्तोमस्य । २ । ३१॥ मातृपितुः स्वसुः । २ । ३ । १८ ॥ अलुपि वा । २ । ३ । १९ ॥ निनद्याः स्नातेः कौशळे । २ । ३ । २० ॥ प्रतेः स्नातस्य सूत्रे । २ । ३ । २१ || स्नानस्य नानि । २ । ३ । २२ || वेः खः । २ । ३ । २३ ॥ अभिनिष्टानः । २ । ३ । २४ ॥ गवियुधेः स्थिरस्य । २ । ३ | २५ || एत्यकः । २ । ३ । २६ || भादितो वा । २ । ३ । २७ ॥ विकुशमिपरेः स्थलस्य । २ । ३ । २८ ॥ कषेर्गोत्रे | २ | ३|२९|| गोऽम्बाम्बसव्यापद्वित्रिभूम्यग्निशेकुशङ्कुकडुमञ्जिपुञ्जिवर्हिःपरमेदिवेः स्थस्य । २ । ३ । ३० ॥ निर्दुःसोः सेधसन्धिसान्नाम् । २ । ३ । ३१ ॥ ष्ठोऽगे । २ । ३ । ३२ ॥ भीरुष्ठानादयः । २ । ३ । ३३ || इस्वान्नान्नस्ति । २ । ३ । ३४ ॥ निसस्तपेनाssसेवायाम् | २ | ३ | ३५ ॥ घस्वसः । २ । ३ | ३६ || णिस्तोरेवास्वदस्विदसहः षणि । २ | ३ | ३७ || सञ्जेर्वा | २ | ३ | ३८ ॥ उपसर्गात्स्रुग्सुवसोस्तुस्तुभोऽय्यप्यद्वित्वे । २ । ३ । ३९ ॥ स्थासे निसेधसिच्सञ्जां द्वित्वेऽपि । २ । ३ । ४० ॥ अङमतिस्तब्धनिस्तब्धे स्तम्भः । २ । ३ | ४१ || अवाच्चाश्रयोजविदूरे | २ | ३ | ४२ ॥ व्यवात्स्वनोऽशने । २ । ३ । ४३ ॥ सदोऽमतेः परोक्षायां त्वादेः | २ | ३ | ४४ || स्वजश्च | २ | ३ | ४५ || परिनिवेः सेवः । २ । ३ । ४६ ॥ सयसितस्य । २ । ३ । ४७ ॥ असोसिवूसहस्सटाम् | २ | ३ | ४८ ॥ स्तुस्वञ्जादि नवा । २ । ३ । ४९ ॥ निरभ्यनोथ स्यन्दस्याप्राणिनि । २ । ३ । ५० ॥ वः स्कन्दोक्तयोः । २ । ३ । ५१ ॥ परेः ॥