________________
श्री हेमश० ॥ ३० ॥
अष्टाध्या
॥ ८ । ४ । २१७ ॥ रुधोन्धम्मौ च ॥ ८ । ४ । २१८ ॥ सद पतोर्डः ॥ ८ । ४ । २१९ ॥ कथ वर्धा ढः ॥ ८ । ४ । २२० || वेष्टः || ८ । ४ । २२१ ॥ समो छः || ८ | ४ | २२२ || वोदः || ८ | ४ | २२३ ॥ स्विद ज्जः ॥ ८ । ४ । २२४ ॥ व्रज-नृत-मदां चः ॥ ८ । ४ । २२५ ॥ रुद-नमोः ॥ ८ । ४ । २२६ ॥ उद्विजः ॥ ८ । ४ । २२७ ॥ खाद-धावो ॥ ८ । ४ । २२८ ॥ जो रः ॥ ८ । ४ । २२९ ॥ शकादीनां द्वित्वम् || ८ | ४ | २३० ॥ स्फुटि चलेः || ८ | ४ | २३१ || प्रादेमलेः || ८ ४ । २३२ ॥ उवर्णस्यातः ॥ ८ । ४ । २३३ ॥ ऋवर्णस्यारः ॥ ८ । ४ । २३४ ॥ वृषादीनामरिः ॥ ८ । ४ । २३५ ॥ रूपादीनां दीर्घः || ८ | ४ | २३६ ॥ युवर्णस्य गुणः ॥ ८ । ४ । २३७ || स्वराणां स्वराः || ८ | ४ | २३८ ॥ व्यञ्जनाददन्ते || ८ | ४ | २३९ ॥ स्वरादनतो वा ॥ ८ । ४ । २४० ॥ चि-जि-श्रु-हु-स्तु-लू-प्र-धूगां णो ह्रस्व || ८ । ४ । २४१ ॥ न वा कर्म-भावे व्वः क्यस्य च लुक् ॥ ८ । ४ । २४२ ॥ म्मचेः ॥ ८ ॥ ४ ॥ २४३ ॥ हन्खनोऽन्त्यस्य || ८ । ४ । २४४ ॥ भो दुह लिह वह रुघा मुयातः ॥ ८ । ४ । २४५ || दहो ज्झः ॥ ८ । ४ । २४६ ॥ बन्धो न्धः ॥ ८ । ४ । २४७ ॥ समनूपाद्रु. ॥ ८ । ४ । २४८ ॥ गमादीनां द्वियम् ॥ ८ । ४ । २४९ ॥ हृ-कृ-तू-जामीरः || ८ | ४ | २५० || अर्जेढिप्पः || ८ | ४ | २५१ ॥ ज्ञो गव्वणज्जौ ।। ८ । ४ । २५२ ॥ व्याहृगेवहिप्पः || ८ | ४ | २५३ ॥ आरभेराढप्पः ॥ ८ । ४ । २५४ ॥ स्त्रिह-सिचोः सिप्पः ॥ ८ । ४ । २५५ ॥ ग्रप्पः ॥ ८ । ४ ॥ २५६ ॥ स्पृशेञ्छिप्पः || ८ | ४ | २५७ ॥ केनाम्फुण्णादयः ॥ ८ । ४ । २५८ ॥ धातवोऽर्थान्तरेऽपि ॥ ८ । ४ । २५९ ॥ तो दोनादौ शौरसेन्यामयुक्तस्य ॥ ८ । ४ । २६० ॥ अधः कचित् ॥ ८ । ४ । २६१ || वादेस्तावति ॥ ८ । ४ । २६२ ॥ आ आमन्त्रये सौ वेनो नः ॥ ८ । ४ । २६३ ॥ मो वा ||८ |४| २६४ ॥ भवद्भगवतोः ॥ ८ । ४ । २६५ ॥ न वा र्यो य्यः || ८ | ४ | २६६ ॥ योधः ॥ ८ । ४ । २६७ ॥ इह-हचोईस्य ||८ | ४ | २६८ || नोभ ॥ ८ | ४|२६९ ॥ पूर्वस्य पुरवः || ८ | ४ | २७० || क्त्व इय-दूणौ ॥ ८ । ४ । २७१ ॥ कृ-गमो डहुअः || ८ | ४ | २७२ ॥ दिरिचेचोः || ८ | ४ | २७३ || अतो देव ॥ ८ । ४ । २७४ || भविष्यति स्सिः || ८ । ४ । २७५ ॥ अतो उसे दो-डादू || ८ | ४ | २७६ ॥ इदानीमो दाणिं || ८ | ४ | २७७ || तस्मात्ताः || ८ | ४ | २७८|| मोन्त्याण्णां वेदेतोः || ८ | ४ | २७९ ॥ एवार्थे य्येव ॥ ८ । ४ । २८० ॥ हखे चेटचाहाने ॥ ८ । ४ । २८२ ॥ हीमाणहे विस्मय निर्वेद ॥ ८ । ४ । २८२ ॥ णं नन्वर्थे ॥ ८ । ४ । २८३ ॥ अन्महे हर्षे ॥ ८ । ४ । २८४ ॥ हीडी विदूषकस्य || ८ | ४ | २८५ || शेषं प्राकृतवत् ॥ ८ । ४ । २८६ ॥ अत एत्सौ पुंसि मागध्याम् ॥ ८ । ४ । २८७ ॥ र-सोर्ल-शौ ॥ ८ । ४ । २८८ ॥ स-पोः संयोगे सोग्राप्ये ॥ ८ । ४ । २८९ ॥ दृष्ट्यांस्टः ॥ ८ । ४ । २९० ॥ स्थ-र्थयोस्तः ॥ ८ । ४ । २९१ ॥ ज-द्य-यां-यः ॥ ८ । ४ । २९२ ॥ न्यय्य-ज्ञ-जां नः ॥ ८ । ४ । २९३ ॥ व्रजो जः ॥ ८ । ४ । २९४ ॥ स्य श्रनादौ || ८ | ४ १ २९५ ॥ क्षस्य ५ कः || ८ | ४ | २९६ ॥ स्कः प्रेक्षाचक्षोः ॥ ८ । ४ । २९७ ॥ तिष्ठश्चिष्ठः || ८ | ४ | २९८ ॥ अवर्णाद्वा उसो डाइः || ८ | ४ | २९९ ॥ आमो डाह
॥ ३० ॥