________________
॥ १७
काक्रिये । २ । ३ । १२ ॥ नोऽपादेः । ७ । २ । २९ ॥ नोतः | ३ | ४ | १६ ॥ नोsपदस्य तद्धिते । ७ । ४ । ६१ ॥ नोपसर्गात् दा । २ । २ । २८ ॥ नोपान्यवतः | २ | ४ | १३ ॥ नोपशानो रे । १ । ३ । ८ ॥ नोभयोर्हेतोः । २ । २ । ८९ ।। नो मद् । ७ । १ । १५९ ।। नोर्म्यादिभ्यः । २ । १ । ९९ ॥ नोञ्जनस्यातः । ४ । २ । ४५ ॥ नौद्विस्वरादिकः | ६ | ४ | १० ॥ नौविषेण ध्ये । ७ । १ । १२ ॥ नू चोधसः । ७ । १ । ३२ ॥ न्यग्रोधस्य स्य । ७ । ४ । ७ ॥ व्यद्द्रयः । ४ । १ । ११२ ।। न्योर्वा । ७ । ४ । ८ ॥ न्यभ्युपचेर्याश्चोत् | ५ | ३ | ४२ ॥ न्यवाच्छा | ५ | ३ | ५६ ॥
न्यादो नवा । ५ । ३ । २४ ॥ न्यायादेरिकण् । ६ । २ । ११८ ॥ न्यायादनपेते । ७ । १ । १३ ॥ न्यायावाया - रम् । ५ । ३ । १३४ ॥ न्युदो ग्रः । ५ । ३ । ७२ ॥ महतोः | १ | ४ | ८६ ॥
प
पक्षाच्चापमादेः । २ । ४ । ४३ ॥ पक्षात्तिः । ७ । १ । ८९ ॥ पक्षिमत्स्य-ति | ६ | ४ | ३१ ॥ पचिदुद्देः | ३ | ४ | ८७ ॥ पञ्चको वर्गः । १ । १ । १२ ॥ पञ्चतोऽन्यादे-दः । १ । ४ । ५८ ॥ पञ्चदशद्वर्गे वा । ६ । ४ । १७५ ।। पञ्चमी-आमहैव् । ३ । ३ । ८ ॥ पञ्चमी भयाद्यैः । ३ । १ । ७३ ॥ पञ्चम्यपादाने । २ । २ । ६९ ।। पञ्चम्यतौ । ५ । ३ । ११ ।। पञ्चम्याः कृग् । ३ । ४ । ५२ ।।
पञ्चम्या त्वरायाम् । ५ । ४ । ७७ ॥ पञ्चम्या नि-स्य । ७ । ४ । १०४ ॥ पञ्च सर्व-ये । ७ । १ । ४१ ॥ पणामाः । ६ । ४ । १४८ ॥ पर्माने | ५ | ३ | ३२ ॥ पतिराजान्त च । ७ । १ । ६० ।। पतिवत्न्यन्त - ण्योः । २ । ४ । ५३ ॥ पत्तिस्थौ गणकेन । ३ । १ । ७९ ॥ पत्थुर्न' । २ । ४ ॥ ४८ ॥ पत्रपूर्वादञ् । ३ । ३ । १७७ ॥
पथ इकटू | ६ | ४ | ८८ ॥ पथ: पन्थ च । ६ । ३ । १०३ ॥ पथिन्मथिन्-सौ । १ । ४ । ७६ ॥ पथोकः । ६ । ३ । ९६ ॥ पथ्पतिथि - यण् । ७ । १ । १६ ॥ पद: पादस्याज्या-ते । ३ । २ । ९५ ।। पदकल्पल-कातू । ६ । २ । ११९ ।। पदक्रम शिक्षा-कः । ६ । २ । १२६ ।। पदरुजविश छन् । ५ । ३ । १६ ॥
॥ १७ ॥