Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1079
________________ व्याप्ये द्विद्रो-याम् । २ । २ । ५० ॥ व्याश्रये स्रुतः । ७ । २ । ८१ ॥ व्यासवरुद चाकू । ६ । १ । ३८ ॥ व्याहरति मृगे । ६ । ३ । १२१ ॥ व्युदः काकु लुक् । ७ । ३ । १६५ ।। व्युदस्तपः | ३ | ३ | ८७ ॥ व्युपाच्छीङः । ५ । ३ । ७७ || व्युष्टादिष्वण् । ६ । ४ । ९९ ॥ व्येस्यमोर्यङि | ४ | १ | ८५ ॥ व्योः । १ । ३ । २३ ॥ व्रताद्भुजितन्निवृत्योः | ३ | ४ | ४३ ॥ व्रता । ५ । १ । १५७ ॥ वातादस्त्रिगाम् | ७ | ३ | ६१ ॥ वातादीनन् । ६ । ४ । १९ ॥ व्रीहिशालेयण् । ७ । १ । ८० ॥ श्रीहेः पुरोडाशे | ६ | २ | ५१ ॥ तुन्दा-श्च । ७ । २ । ९ ॥ श्रीह्यादिभ्यस्तौ । ७ । २ ।५ ॥ शंसंस्वयं - दुः । ५ । २ । ८४ ॥ शंसिप्रत्ययात् । ५ । ३ । १०५ ॥ शकः कर्मणि । ४ । ४ । ७३ ॥ शकधृपज्ञारभ-तुम् । ५ । ४ । ९० ॥ शकटादण् । ७ । २ । ७ ॥ शकलकदेमाद्वा । ६ । २ । ३ ॥ शकलादेर्यत्र । ६ । ३ | २७ ॥ | शकादिभ्यो द्रेर्लुप् | ६ | १ | १२० ॥ शकिनकिचति व् । ५ । १ । २९ ।। शकृत्स्तम्वाद्-गः । ५ । १ । १०० ॥ शको जिज्ञासायाम् । ३ । ३ । ७३ ॥ शक्तार्थवपट्नमः -भिः । २ । २ । ६८ ॥ शक्ता कृत्याथ | ५ | ४ | ३५ ॥ शक्तियष्टेष्टीकण । ६ । ४ । ६४ ॥ शक्तेः शस्त्रे । २ । ४ । ३४ ॥ शकूतर - च । ६ । ४ । ९० ॥ शण्डिकादेर्ण्यः । ६ । ३ । २१५ ॥ शतरुद्रात्तौ । ६ । २ । १०४ ॥ शतषष्टेः पथ इकट् । ६ । २ । १२४ ॥ '' शतात्केव - कौ । ६ । ४ । १३१ ।। शतादिमासा - रात् । ७ । १ । १५७ ॥ शताद्य: । ६ । ४ । १४५ ॥ शत्रानशावे - स्यौ । ५ । २ । २० ॥ शदिरगतौ शात् । ४ । २ । २३ ॥ शदेः शिति | ३ | ३ | ४१ ॥ शनशद्विशतेः । ७ । १ । १४६ ॥ शप उपलम्भने | ३ | ३ | ३५ ॥ शभरद्वाजादात्रेये । ६ । १ । ५० ॥ शब्दनिष्कघोष मिश्रे वा । ३ । २ । ९८ ।। शब्दादेः कृतौ वा । ३ | ४ | ३५ ॥ शमष्टकात् - ण् । ५ । २ । ४९ ॥ शमो दर्शने । ४ । २ । २८ ॥ शमो नान्यः । ५ । १ । १३४ ॥ शम्या रुरौ । ७ । ३ । ४८ ॥ शम्या लः । ६ । २ । ३४ ॥ सप्तकस्य श्ये । ४ । २ । १११ ॥ शयवासिवासे-त् । ३ । २ । २५ ॥ शरद: श्राद्धे कर्मणि । ६ । ३ । ८१ ।।

Loading...

Page Navigation
1 ... 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131