________________
अ
इत्यादौ च । ८ । १ । १५१ ।।
अड संभावने । ८ । २ । २०५ ॥ अः पौरादौ च । ८ । १ । १६२ ॥ अक्कीचे मौ । ८ । ३ । १९ ॥ अकोठे लुः । ८ । १ । २०० ॥ अचलपुरे चलोः | ८ | २ | ११८ ॥ अजातेः पुंसः । ८ । ३ । ३२ ॥ अविंडपः | ८ | ४ | २५१ ॥ अविवः | ८ | ४ । १०८ ।।
अ डड डुल्ला:- च । ८ । ४ । ४२९ ॥ अण पाई नगर्थे । ८ । २ । १९० ॥ अत इज्ज वा । ८| ३ | १७५ ।। अत एत्सौ पुंसि-म् । ८ । ४ । २८७ ।। अत एवैच से | ८ | ३ | १४५ ॥ अतः समृद्ध्यादौ वा । ८ । १ । ४४ ॥
प्राकृतव्याकरणस्थ सूत्राणा सूची.
cana
अतः सर्वोदेर्डेजसः । ८ । ३ । ५८ ॥ अतः सेडः । ८ । ३ । २ ॥ अतसीसात - लः । ८ । १ । २११ ॥ अत इसः । ८ । ४ । ४०३ ॥ अतो उसेर्डातोडातू । ८ । ४ । ३२१ ॥ अतो उसेदोडा | ८ | ४ | ३७६ ॥ अतो डो विसर्गस्य । ८ । १ । ३७ ॥ अतो देश । ८ । ४ । २७४ ॥
अतो रिविर रिज्ज रीअं | ८ | २ | ६७ ॥ अतोर्डत्तुलः । ८ । ४ । ४३५ ॥ अस्थिस्त्यादिना । ८ । ३ । १४८ ॥ अथ प्राकृतम् । ८ । १ । १ ॥ अदस ओइ | ८ | ४ | ३६४ ॥ अतः सूक्ष्मे वा । ८ । १ । ११८ ।। अदेल्लुक्यादेरत आः | ८ | ३ | १५३ ॥ अधः क्वचित् । ८ । ४ । २६१ ॥
असो हे | ८ | २ | १४१ ॥ अधोम-न-याम् । ८ । २ । ७८ ॥ अनकोठा-लः । ८ । २ । १५५ ॥ अनादौ शे-त्वम् । ८ । २ । ८९ ॥ अनादौ स्वराद - भाः | ८ | ४ | ३९६ ॥ अनुत्साहोत्सन्ने लच्छे । ८ । १ । ११४ ।। अनुव्रजेः पडिअगः | ८ | ४ । १०७ ॥ अन्त्यत्रयस्याग्रस्य उ । ८ । ४ । ३८५ ।। अन्त्यव्यञ्जनस्य । ८ । १ । ११ ।। अन्यादृशोऽन्या - सौ । ८ । ४ । ४१३ ॥ अभिन्यौ जीवा | ८| २ । २५ ॥ अभूतोऽपि क्वचित् । ८ । ४ । ३९९ ॥ अभ्याङोम्मत्थः । ८ । ४ । १६५ ।। अमेणम् | ८ | ३ | ७८ ॥ अमोऽस्य । ८ । ३ । ५ ॥
अम्महे हर्षे । ८ । ४ । २८४ ॥ अम्मो आश्चर्ये । ८ । २ । २०८ ॥