Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
130
लीवे स्यमेदमिणमो च । ८।३ । ७९ ॥ कीचे स्वराना सेः। ।३।२५ ॥ कचिद्वितीयादेः । ८।३। १३४ ॥ कथ वर्धा ढः।८।४।२२०॥ कथरः।८।४।११॥ किपः।८।३।४३॥
समिः कि। ८।३।८॥
किमो डिणो दीसा । ८।३।६८॥ किमो डिसेना । ८।४।३५६ ॥ किराने नः। ८1१।१८३ ॥ फिरि मेरे रोडः।८।१।२५१॥ फिरेराहेर किलार्थेवा । ८।२। २८६ ॥ फिलाथवादिना-हि। ८।४। ४१९ ॥
फराळय-यः।८।१।२६९ ॥ कुतराः कटु-ए । ८ । ४ । ४१६ ॥ कुतूहले वा स्वय। ८।१।११७॥ कुन्जापर-पे । ८।।१८१ ॥ कुष्माण्डमां-वा । ८।२।७३ ॥ फ गमो उः ।८।४।२७२॥ कगे: कुणः।८।४।६५॥
गोडीर:14४।३१६ ॥ ऋचि चत्तरे चः ।।२।१२॥ कृत्तसो हुत्तम् । ८।२।१५८ ॥ क दो है । ८।३ । १७० ॥ कृपः कड्ढ-उछाः।८।४।१८७॥
कपणे वणे वा । ८।२।११०॥ कैटगे मो वः।८।१।२४० ॥ कक्षियके वा।८।१।१६१॥ गते । ८।३।१५६॥ पते हः। ८।४।६४॥ लिइ इउ इवि-अवयः। ८।४।४३९ ॥ नत्व ईयण । ८।४।२७१ ॥ क्लस्तूनः । ८।४।३१२॥ रत्वस्तुमच-णाः । ८।२।१४६ ॥ रत्वा तुम् तव्येपु घेत् । ८।४।२१०॥ पत्वा स्यादेणे स्वोर्वा । ८।१।२७ ॥ क्पङोर्यलुक् । ८ । ३ । १३८ ॥ क्यस्येव्यः । ८।४।३१५॥
पो वहो णिः। ८।४।१५१ ॥ क्रियः किणो वेस्तु के च । ८।४।५२। क्रियातिपत्तेः । ८।३। १७९ ॥ क्रियः कीगु । ८ । ४ । ३८९ ॥ धेर्जूरः। ८।४।१३५ ॥ सोवे जमशसोरिं । ८।४ । ३५३ ॥
क्षः खः-झौ । ८।२।३॥ क्षण उत्सवे । ८।२।२०॥ क्षमायां की। ८।२।१८॥ क्षरः खिर झर-आः।८।४।२७३ ॥ क्षस्यकः ।८।४।२९६ ॥ क्षिपेगैलत्व-ताः।८।४।१४३॥ क्षुधो हा । ८।१।१७॥ क्षुभेः खउर-हौ । ८।४।१५४ ॥ क्षुरे कम्मः । ८।४।७२ ॥ क्षेणिज्झरो वा । ८।४।२०॥ क्ष्मा श्लाघा-त् । ८।२।२०१॥ वटेकादौ । ८।२।६॥
Versexmeere-exse
- - --- --- --------

Page Navigation
1 ... 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131