Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1121
________________ दृप्ते । ८ । २ । ९६ ॥ दृशः किष्टक्सकः | ८ | १ | १४२ ॥ दृशस्तेन दुः | ८ | ४ | २१३ ॥ दृशिवचेडींसडुच्चं । ८ । ३ । १६१ ॥ दृशेः प्रस्सः | ८ | ४ | ३९३ ॥ दृशो निअच्छ-साः । ८ । ४ । १८१ ॥ |दे संमुखीकरणे च । ८ । २ । दोले रङ्खोलः | ८ | ४ | ४८ ॥ नत्थूनौ ट्वः । ८ । ४ । ३१३ ॥ १९६ ॥ द्यजः । ८ । २ । २४ ॥ द्रे रो न वा । ८ । २ । ८० ॥ द्वारे वा । ८ । १ । ७९ ।। द्वितीयतुर्य - र्वः । ८ । २ । ९० ॥ द्वितीयस्य सिसे । ८ । ३ । १४० ॥ द्वितीयातु मी । ८ । ३ । १३५ ॥ द्विन्योरुत् । ८ । १ । ९४ ॥ |दिवचनस्य-नम् । ८ । ३ । १३० ॥ वे | ८ | ३ | ११९ ॥ ध धनुषो वा । ८ । १ । २२ ।। धवलेर्दुमः । ८ । ४ । २४ ॥ धातवोऽर्थान्तरेपि । ८ । ४ । २५९ ॥ धात्र्याम् । ८ । २ । ८१ ॥ धूगेर्धुवः । ८ । ४ । ५९ ॥ धृतेर्दिहिः । ८ । २ । १३१ ॥ धृष्टद्युम्ने णः । ८ । २ । ९४ ॥ धैर्ये वा । ८ । २ । ६४ ॥ ध्वनि - विष्वचोरुः । ८ । १ । ५२ ॥ ध्या- गोर्झ-गौ । ८ । ४ । ६॥ ध्वजे वश । ८ । २ । २७ ॥ न नकगच-तम् | ८ | ४ | ३२४ ॥ नत्थ । ८ । ३ । ७६ ॥ न दीर्घानुस्वारात् । ८ । २ । ९२ ॥ न दीर्घो णो । ८ । ३ । १२५ ।। नमस्कारप-स्य । ८ । १ । ६२ ।। न युवर्णस्यास्वे | ८ | १ | ६ ॥ नवा कर्मभावे - लुक् । ८ । ४ । २४२ ॥ नवानिदमे दो हिं । ८ । ३ । ६० ॥ नवा मयूखले । ८ । १ । १७१ ॥ नवा र्यो य्यः । ८ । ४ । २६६ ॥ नशेणिरणास - राः । ८ । ४ । १७८ ॥ नशेविंउड - वाः । ८ । ४ । ३१ ॥ न श्रदुदोः । ८ । १ । १२ ॥ नात आत् | ८ | ३ | ३० ॥ नात्पुनर्यादा वा । ८ । १ । ६५ ॥ नादियुज्योरन्येषाम् । ८ । ४ । ३२७ ॥ नामात्समः । ८ । ३ । ३७ ॥ नाम्म्परं वा । ८ । ३ । ४० ॥ नाम्न्यरः । ८ । ३ । ४७ ॥ नात्यः । ८ । १ । १७९ ॥ नाव्यावः । ८ । १ । १६४ ॥ निःश्वमेर्झङ्खः । ८ । ४ । २०१ ॥ निकपस्फटि-हः । ८ । १ । १८६ ।। निद्र'तेरो–ङ्गौ । ८ । ४ । १२ ॥ निम्नापित लण्डं वा । ८ । १ । २३० ॥

Loading...

Page Navigation
1 ... 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131