Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
म
ब्रह्मचर्ये चः।८।१॥ ५९॥ ब्रूगो त्रुवो वा । ८।४।३९१॥
भुजो भुञ्जजिम-ड्डाः । ८ । ४ । ११० ॥ भुवः पर्याप्तौ हुचः । ८ । ४ । ३९० ॥ भुवेहोहुवहवाः । ८।४।६०॥ भुवो भः।८।४।२६९ ॥ मे तुम्भे तुज्झ-जसा । ८।३/९१ ॥ भे तुब्भेहि-भिसा ।।१९५॥ भेदिदेते-टा। ८।३।९४ ॥ भ्यसश्च हिः।८।३।१२७ ॥ भ्यसस्तोदो-सुन्तो । ८।३॥९॥ भ्यसामोईः । ८।४। ३५१॥ भ्यसाम्भ्यां तुम्हहं । ८।४।३७३ ॥ भ्यसि वा । ८।३।१३॥ भ्यगो हुँ । ८।४ । ३३७॥ भ्रमरे सो वा । ८1१।२४४ ॥ भ्रमेराडो वा । ८।३। १५ ॥ भ्रमोष्टरिटिल्ल-राः। ८।४।१६१ ॥ भ्रमेस्तालि अण्टतमाडौ । ८।४।३०॥ भ्रंशः फिड-ल्लाः । ८।४। १७७ ॥ भ्रुवो मयाऽमया । ८।२।१६७॥
भन्जेमय-जाः।८।४। २०६॥ भवद्भगवतोः। ८।४।२६५ ॥ भषे कः । ८।४ । १८६ ॥ भविष्यति रिसः । ८।४। २७५ ॥ भविष्यति हिरादिः।८।३।६६ ॥ भविष्यत्येव्य एव । ८1 ४ । ३२०॥ भरमात्मनोः पो वा । ८11५१॥ भाराक्रान्तेनये-ढः । ८ । ४ । १५८ ॥ भामर्भिसः । ८।४।२०३ ॥ भिया भावीहौ । ८।४।५३॥ भिसा तुम्हहि । ८।४ । ३७१ ॥ भिसो हि हिँ हि। ८॥३७॥ भिस्भ्यस्सपि।८।३।५॥ भिस्यद्वा । ८।४।३३५ ॥ भिस्सुपोहि । ८।४ । ३४७॥ भीष्मे मः।८।२॥५४॥
मई मम-सौ । ८।३।१११ ॥ मणे विपर्छ । ८।२।२०७॥ पण्डाश्चश्च-काः1८1५।११५ ॥ मधूके वा । ८।१।१२२॥ मध्यगकतमे द्वितीयस्य । ८1१॥४८॥ मध्यमत्थाहचौ । ८1३1४५ ॥ मध्याहे हः । ८।२।८४॥ मध्ये च स्वरान्ताद्वा । ८।३।१७८ ॥ मनाको नवा-च । ८ । २ । १६९ ॥ मन्थेवुसलविरोलौ । ८।४।१२१ ॥ मन्मथे वः । ८। । ।२४२॥ यन्युनौष्ठमालिन्ये णिव्योलः । ८।४।६९ ॥ मन्यौ न्तो वा । ८।२।४४ ॥ समाम्डौ भ्यासि । ८।३।११२ ॥ मयव्यइना । ८1१।५०॥ मरकतमद-दे । ८।१।१८२ ॥ मसृणमू-वा । ८ । १ । १३०॥ मस्जेराउड्ड-प्पाः।८।४।१०१ ॥
४-20PARBAVANASALA

Page Navigation
1 ... 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131