Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya,
Publisher: ZZZ Unknown
View full book text
________________
ar
eKanvar
वचो बोत् । ८ । ४ । २११॥ वञ्चेवहव-च्छाः । ८ । ४ । ९३ ॥ वणे निश्चय-च । ८।२। २०६ ॥ बनेर्वः। ८।२।१५०॥ वघाड्दाइश्च वा । ८ । ३ । १३३ ॥ वनिताया लिया। ८।२।१२८ ॥ (च) वन्द्रखण्डि तणा वा । ८ । १।५३ ॥ वर्गेऽन्त्यों वा । ८।२।३०॥ वर्तमानापञ्च-वा। ८।३।१५८॥ वस्यति स्यस्य सः । ८ । ४ । ३८८ ॥ बल्लथत्कर-चा।८।१।५८॥ वा कदले।८।२।१६७ ॥ वाक्ष्यर्थवचनाद्याः॥ ८॥१॥ ३३ ॥ वादसो दस्य-म् । ८।३।८७॥ वादेस्तावति । ८। ४ । २६२॥ बाहो। ८1१।२९॥ वायो रो लुक् । ८।४ । ३९८॥ वा निदरे ना । ८1१।९८॥ वान्यथोनुः।८।४।४१५॥
वाप ए।८।३।४१॥ वा बृहस्पती । ८।१ । १३८ ॥ वाभिमन्यौ । ८।१।२४३॥ बायनदो-डः । ८।४। ४०७ ॥ वायौं।८।१।६३॥ वालाधरण्ये लुक् । ८।१ । ६६ ॥ वा विहले-श्च । ८।२।५८॥ वाव्यया-दातः । ८1१।६७ ॥ वा स्वरे मश्च । ८।१॥२४॥ विकसे कोआ-हौ । ८।४। १९५ ।। विकोशेः पक्खोडः । ८।४॥ ४२ ॥ गिरेस्थिप्प-हौ। ८।४। १७ ॥ विज्ञपेोकाबुक्कौ । ८।४ । ३८ ॥ वितस्तिवसति-दः।८।१ । २१४ ॥ विद्युत्पत्र-छः।८।२।१७३ ॥ विरेचेरोलु -त्थाः।८।४।२६ ॥ विली निरा । ८।४।५६॥ विलपर्सङ्-डौ। ८।४।१४८ ॥ | विवृतेर्डसः । ८।४। ११८ ॥
विश्रमेणिव्या । ८।४।१५९ ॥ विषण्णोक्तव चं।८।४। ४२१॥ विषमे मो टोवा।८।१।२४१॥ विसंवदेविअ-साः।८।४। १२९ ॥ विस्मुः पम्दुस-राः । ८ । ४ । ७५ ॥ विंशत्यादेलुक् । ८।१।२८॥ बीपस्यात्स्या-वा।८।३।१॥ वृक्षक्षिप्त-दौ । ८।२।१२७ ॥ वृत्तपत्त-ट:।८।२।२९ ॥ वृन्ते ण्टः। ८।२।३१॥ वृश्चिके-वो। ८।२।१६॥ वृषभे वा।८।१।१३३ ॥ वृषादीनामरिः । ८ । ४ । २३५ ।।
पे ढिक्कः । ८।४।९९॥ वेणौ णो वा । ८ । १।२०३ ॥ वेतः कर्णिकारे । ८।१ । १६८ ॥ वेदकिमोर्यादेः । ८।४।४०८॥ वेदंतदेतदो-मौ । ८।३।८१॥ वेपेरायम्बायज्झौ। ८।४।१४७॥

Page Navigation
1 ... 1125 1126 1127 1128 1129 1130 1131