Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1119
________________ डिल्लडल्लो भवे । ८ । २ । १६३ ॥ डेम्मि डेः । ८ । ३ । ११ ॥ डो दीर्घो वा । ८।३ । ३८ ॥ डो लः।।। १ । २०२॥ | डुक्मोः । ८।२१५२॥ णइचेअ-णे । ८।२।१८५ णं नन्वर्थे । ८ । ४ । २८३ ॥ १४ णवर कंवले । ८।२।१८७ ॥ णवि वैपरीये । ८।२।२७ ॥ B णे णो मज्झ-आमा । ८।३।११४॥ णे णं मि-अमा । ८।३ । १०७॥ णेरदेदावावे । ८।३।१४९ ॥ णो नः । ८ । ४ | ३०६॥ णोऽशस्टाभिसि । ८।३।७७ ॥ vmaceusewweeeeeeeeeMorenvener तं वाक्योपन्यारो । ८।२।१७६ ॥ तक्षेतच्छचच्छ-फाः । ८१४। १९४ ॥ तक्ष्यादीनां छोल्लादयः । ८।४। ३९५ ॥ तगर सर-टः।८।१। २०५॥ तडेराहोडविहोडौ । ८।४।२७ ॥ ततस्तदोस्तोः । ८।४। ४१७ ॥ तदश्च तः सोऽक्लीवे । ८।३।८६॥ तदिदमोष्टा-ए। ८ । ४ । ३२२ ॥ तदो डोः । ८।३।६७॥ तदो णः स्यादौ कचित् । ८ । ३ । ७० ॥ तदोस्तः।८।४।३०७॥ तनेस्तडतड्ड-ल्लाः।८।४।१३७ ॥ तन्वीतुल्येषु । ८।२।११३॥ तव्यस्य इएव्वउ-या । ८।४।४३८॥ तस्मात्ताः।८।४ । २७८ ॥ तादWडेर्वा । ८।३। १३२ ॥ वादथ्य केहि-णाः। ८।४ । ४२५ ॥ ताम्राने म्बः । ८।२।५६ ॥ | तिजेरोमुक्कः । ८।४।१०४ ॥ | तित्तिरी ।८।१।९० ॥ तिर्यचस्तिरिच्छिः । ८।२ । १४३ ॥ तिष्ठश्विष्ठः । ८।४ । २९८ ॥ मीक्षणे णः। ८।२।८२॥ तीर्थे हे । ८ । १ । १०४ ॥ तुच्छे तश्चछौं वा । ८ । १ । २०४ ॥ तुडेस्तोडतु-राः । ८ । ४ । ११६ ॥ तु तु तुम-ङो । ८।३।१०२॥ तुम्भतुय्हो-भ्यसि । ८ । ३ ॥ ९८ ॥ तुम एवमणा-च।८।४।४४१॥ तुमे तुमए-डिना । ८।३ । १०१॥ तुम्हासु सुपा । ८ । ४ । ३७४ ॥ तुयह तुम्भ-ना। ८।३।९७ ॥ तुरांत्यादौ ।८।४।१७२ ॥ तुलेरोहामः । ८१४॥२५॥ तु वो भे तुम्भ-आमा । ८।३। १००॥ तृतीयस्य मिः। ८।३ । १४१ ॥ तृतीयस्य मो मु माः। ८।३।१४४ ॥ तृनोणः ।८।४। ४४३॥ 14nRNVPNPATALABOVE emarimmAAAAAA -OEMS तइ तु ते-उसा । ८।३ । ९९ ॥ तड तुव तुम-ङसौ । ८ । ३ । ९६ ॥ तं तुं तुवं-अमा । ८।३ । ९२ ॥ vara

Loading...

Page Navigation
1 ... 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131