Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1115
________________ .. . P E ओस्कूष्माण्डी-ल्ये । ८ । १ । १२४ ॥ ओत्पझे । ८।१।६१॥ ओत्पूतर-फले । ८।१ । १७० ॥ ओत्संयोगे । ८।१ । ११६॥ ओदाल्यां पङ्क्तौ । ८।१ । ८३ ॥ ओ सूचना-पे । ८।२।२०३॥ R 3-3. एत इद्रा-केसरे । ८।१ । १४६ ॥ एतः पर्यन्ते । ८।२।६५॥ एतदः स्त्रीपु-हु । ८।४ । ३६२॥ एत् । ८ । ३ । १२९॥ एत्रयोदशादौ-न ।८।१।१६५॥ एत्थु कुत्राने । ८।४। ४०५॥ एत्पीयूपा- दृशे । ८।१।१०५ ॥ एदोतोः स्वरे । ८।२।७॥ एदाधे । ८ । १ । ७८ ॥ एप्प्येप्पिण्वेव्येविणवः । ८ । ४ । ४४०॥ एरदीतो म्मौ वा । ८ । ३ । ८४ ॥ एवं परं समं-उं । ८४॥ ४१८ ॥ १ एवायें व्येव । ८।४।२८० ॥ एं चेदुतः । ८।१।१४८॥ औत ओत् । ८ । १ । १५९॥ ककुदे हः । ८।१ । २२५ ॥ ककुभो हः।८।१।२१॥ कगचज-लुक् । ८।२।२७७॥ कगटड-लुक् । ८।२।७७॥ कथेवजर-हाः।८।४।२॥ कथंयथातथा-तः।८।४।४०१॥ कदम्बे वा।८।२।२२२ ॥ कथिते वः।८।१।२२४ ॥ कदल्यामद्रुमे । ८।१। २२०॥ कन्दारिका-ण्डः।८।२।३८॥ कवन्धे मयौ । ८।१।२३९॥ कमणिहवः । ८।४।४४॥ कम्पेर्विच्छोलः । ८।४।४६॥ करवीरे णः।८।१।२५३ ॥ करेणूना-यः। ८।२।११६ ॥ कर्णिकारे वा । ८।२।९५ ॥ कश्मीरे भ्भो वा । ८॥२॥६॥ काक्षेराहादि-म्पाः1८।४।१९२ ॥ काणेक्षिते णिआरः।८।४।६६॥ कादिस्थदोतो-वम् । ८।४। ४१०॥ कान्तस्यात उ स्यमोः।। ४ । ३५४॥ कापणे । ८ । २।७१॥ किंतयां डासः । ८।३।६२॥ किंयत्तदोऽस्यमामि । ८।३।३३॥ कियचद्भयो उसः । ८।३।६३ ॥ किंशुके ।।८।१।८६॥ किणो प्रश्ने । ८।२।२१६ ॥ किमः कल तसोश्च । ८।३ । ७१ ॥ | किमः काईकवणौ वा । ८1 ४ । ३६७ ॥ ऐत एन् । ८।४। ३४३॥ Recene : ओच द्विधाकृगः। ८।११९७ ॥ १ ओनोदा-यः।८।१।१५६ ॥

Loading...

Page Navigation
1 ... 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131