Book Title: Haimshabdanushasanam Laghunyas Sahitam
Author(s): Hemchandracharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1113
________________ | इन्धौ झा । ८।२।२८॥ इर्जस्य णो णा डौ । ८।३ । ५२ ॥ इर्धकुटौ । ८।१।११०॥ इवार्थे नं नउ-वः । ८।४। ४४४ ॥ इहरा इतरथा । ८ । २ । २१२ ॥ इह हचोईस्य । ८ । ४ । २६८॥ आयुरप्सरसोर्वा । ८।१॥२०॥ आरः स्यादौ । ८।३ ॥ ४५ ॥ आरभेराढप्पः । ८।४।२५४॥ आरहेश्चड वलग्गौ । ८ । ४ । २०६ ॥ आरोपेलः । ८ । ४ ।,४७॥ आर्यायां यः श्वाम् । ८ । १।७७ ॥ आपम् । ८।११३॥ आलाने लनोः।८।२।११७ ॥ आलीडोल्ली। ८।४।५४ ॥ आखिल्लो-मतोः।८।२।१५९॥ आचर्ये । ८।२।६६॥ आश्लिष्टे लधौ । ८।२।४९॥ आ सौ न वा । ८।३।४८॥ इणममामा । ८।३॥ ५३॥ इत एद्वा । ८1१1८५॥ इतेः स्वरात्तश्च द्विः।८।१।४२॥ इतो तो वाक्यादौ । ८।१।९१॥ इत्कृपादौ । ८।१।१२८ ॥ इत्वे वेतरो । ८ । १ । २०७॥ इत्सैन्धवशनैश्चरे । ८।१।१४९ ॥ इदंकिमश्च-हाः । ८।२।१५७॥ इदम आयः । ८।४। ३६५ ॥ इदम इम:1८1३।७२ ॥ इदम इमुः क्लीवे । ८ । ४ । ३६१ ॥ इदमर्थस्य केरः।८।२।१४७॥ इदमेतत्ति-डिणा । ८।३।६९॥ इदानीमो दाणि । ८।४ । २७७ ॥ इदितो वा । ८।४।१॥ इदुतो दीर्घः । ८।३ । १६॥ इदुतौ वष्ट-प्तृके । ८ । १॥ १३७ ॥ इदेतौ नूपुरे वा । ८।२।१२३ ॥ | इदेदोदृन्ते । ८ । १ । १३९॥ E-KAVACYMBBCN ईक्षुते । ८।१।११२॥ ई: स्त्यान-टे । ८।१।७४ ॥ इच स्त्रियाम् । ८।३।२८२ ॥ इतः सेवा वा।८।३।२८॥ ईदूतोईस्वः । ८॥ ३ ॥ ४२ ॥ ईद्धर्ये । ८1१।१५५॥ ईद्भिस्भ्यसाम्मुपि । ८ । ३ ॥ ५५॥ ईद्भयः समासे । ८।३।६४॥ ईअ इज्जौ क्यस्य । ८।३।१६०॥ ईयस्यात्मनो णयः। ८।२।१५३ ॥ ईजिहा-या। ८।१।९२॥ | ईर्वोचूढे । ८ । १ । १२० ॥ BAROEMBERecrate इ: सदादौ वा । ८ । १ । ७२ ॥ इः स्वप्नादो । ८।१।४६ ॥ इचेचः । ८। ४ । ३१८ ॥ इच मोमुमे बा । ८।३।१५५ ॥ इजेराः पाद पूरणे । ८।२।२१७ ॥

Loading...

Page Navigation
1 ... 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131