________________
स्वामीश्वरा - तैः । २ । २ । ९८ ॥ स्वाम्येऽधिः । ३ । १ । १३ ॥ स्वार्थे | ४ | ४ | ६० ॥ स्वेशेऽधिना । २ । २ । १०४ ॥ स्वैर-ण्याम् । १ । २ । १५ ॥
स्मटि समः । १ । ३
।
५
१२ ॥
ह
हः काल व्रीह्योः । ५ । १ । ६८ ।।
हत्या भूयं भावे | ५ | १
| ३६ ॥
हनः । २ । ३ । ८२ ॥ हनः सिच | ४ |
३
|नश्च समूलात् |
| ३८ ॥
| ४ | ६३ ॥
नृतः स्वस्य । ४ । ४ । ४९ ।।
हनो वि । २ । ३ । ९४ ॥
1
| ४ | ३ | ९९ ।।
हनो णिन् । ५ । १ । १६० ॥ होना देगे । ५ । ३ । ३४ ॥ हनो व आ-नौ । ४ । ४ । २१ ॥ हनो वा वधू च । ५ । ३ । ४६ ॥
इनो हो घ्नः । २ । १ । ११२ ॥ हरत्युत्सङ्गादेः | ६ | ४ | २३ ॥ हरितादेरनः । ६ । १ । ५५ ॥ हलक्रोडास्येपुत्रः । ५ । २ । ८९ ।। हल सीरादिकण | ३ | ३ | १६१ ॥ हल सीरादिकण् । ७ । १ । ६ ॥ हलस्य कर्पे | ७ | १ | २६ ॥ हवः शिति । ४ । १ । १२ ॥ दविरन्न - वा । ७ । १ । २९ ॥ हविष्यः कपाले । ३ । २ । ७३ ॥ हशद्युगान्तः- च । ५ । २ । १३ ॥ हशिटोना- सक् । ३ । ४ । ५५ ॥ हस्तदन्त-तौ । ७ । २ । ६८ ॥ हस्त माध्ये चेरस्तेये । ५ । ३ । ७८ ॥ इस्तार्याग्रह -तः । ५ । ४ । ६६ ॥ हस्ति पुरुषाद्वाण । ७ । १ । १४१ ॥ हस्तिवाहुकपा-का | ५ | १ | ८६ ॥
हाकः । ४ । २ । १०० ॥ हाको हिः क्वि । ४ । ४ । १४ ॥
हान्तस्थाज्ञ् जीभ्यांवा । २ । १ । ८१ ॥ हायनान्तात् । ७ । १ । ६८ ॥ हित नाम्नो वा | ७ | ४ | ६० ॥ हितसुखाभ्याम् | २ | २ | ६५ ।। हितादिभिः । ३ । १ । ७१ ॥ हिमहतिकापिये पढ् | ३ | २ | ९६ ॥ हिमादेलुः सहे | ७ | १ | ९० ॥ हिंसार्थादेकाप्यात् । ५ । ४ । ७४ ॥ हीनास्वाङ्गादः । ७ । २ । ४५ ॥ हुधुटो होधिः । ४ । २ । ८३ ॥ हुक्रोर्नवा । २ । २ । ८ ॥ हगो गतताच्छील्ये । ३ । ३ । ३८ ॥ Ease | ५ | १ | ९५ ॥ हृदयस्य ण्ये । ३ । २ । ९४ ॥ हद्भगसिन्धोः । ७ । ४ । २७ ।। हृद्य पद्य तुल्य-र्म्यम् । ७ । १ । ११ ॥ हृषेः केशलोम-ते । ४ । ४ ७६ ॥ हे मश्वाख्याने । ७ । ४ । ९७ ॥ हेतु कर्तृकरणे - णे । २ । २ । ४४ ॥
Bala