________________
॥ २३ ॥
202
योद्धयोजनाबुद्धे | ६ | २ | ११३ ॥ aishnav | २ । १ । ५६ ॥ योपान्त्या - कन् । ७ । १ । ७२ ।। योऽशिति । ४ । ३ । ८० ॥
यौधेयादेरन् | ७ | ३ | ६५ ॥ य्यये । १ । २ । २५ ॥ वः पदान्तात्-दोत् । ७ । ४ । ५ ॥ वृत्सकृत् । ४ । १ । १०२ ।। वर्णावादेः । ७ । १ । ६९ ॥ ध्वयव्यञ्जने लुक् । ४ । ४ । १२१ ॥
रः कखप - २८ पौ ।
र
।
३ ।५ ॥
३ ।
रः पदान्ते योः । १ ।
रक्ता नित्यवर्णयोः | ७ | ३ । १८ ॥ रक्षदुञ्छतो: । ६ । ४ । ३० ॥ रङ्कोः प्राणिनि वा । ६ । ३ । १५ ॥
५३ ॥
रजः फलेाद्रहः । ५ । १ । ९८ ॥ रथवदे | ३ | २ | १३१ ॥ रथात्सादेव वो । ६ । ३ । १७५ ।।
रदादमूर्च्छम च । ४ । २ । ६९ ॥ रथ इटि तु च । ४ । ४ । १०१ ॥ रमल शुरू - मिः । ४ । १ । २१ ॥ रभोsपक्षाशचि । ४ । ४ । १०२ ॥ रम्यादिभ्यः - रि । ५ । ३ । १२६ ।। रपृणीनो रे । २ । ३ । ६३ ॥ रहस्यमय । ७ । ४ । ८३ ॥ रागाट्टो रक्ते । ६ । २ । १ ॥
राजघः । ५ । १ । ८८ ॥ राजदन्तादिषु । ३ । १ । १४९ ॥ राजन्यादिभ्योऽकञ् । ६ । २ । ६६ ॥ राजन्वान् सुराज्ञि । २ । १ । ९८ ॥ राजन्स खेः । ७ । ३ । १०६ ॥ रात्रौ वसो | ५ | २ |६ ॥ राज्यहः संर्वा । ६४ । ११० ॥ रामः । २ । १ । ९० ॥ राः | ७ | २ | १५७ ॥
राधे । ४ । १ । २२ ॥ राल्लुक् । ४ । १ । ११० ॥
राष्ट्र क्षत्रियात् रञ् । ६ । १ । ११४ ॥ राष्ट्र ख्याद्ब्रह्मणः । ७ । ३ । १०७ ॥ राष्ट्रादियः । ६ । ३ । ३ । राष्ट्रेऽनङ्गादिभ्यः । ६ । २ । ६५ ।। राष्ट्रभ्य: । ६ । ३ । ४४ ॥ रिक्याशी | ४ | ३ | ११० ॥ रिति । ३ । २ । ५८ ॥ रिरिष्टात्-ता । २ । २ । ८२ ॥ रिरौ च लुषि । ४ । १ । ५६ ॥ रुचिप्य - पु । २ । २ । ५५ ॥ रुच्या व्यथ्यवास्तव्यम् । ५ । १ । ६ ॥ रुजार्थस्या-रि । २ । २ । १३ ॥ रुत्पञ्चकाच्छिदयः । ४ । ४ । ८८ ॥ रुदविदमुष-च | ४ | ३ | ३२ ॥
रुपः । ३ । ४ । ८९ ॥
रुघां स्वराच्छ्नो-च | ३ | ४ । ८२ ॥
रुहः पः । ४ । २ । ९४ ॥ रूद्रावन्तःपुरादिकः । ६ । ३ । १४० ॥ रूपात्मशस्ता हतात् । ७ । २ । ५४ ॥
॥ २३ ॥