________________
पुंसः । २ । ३ । ३ ॥ पुंसोः -न्स् । १ । ४ । ७३ ॥ पुंस्त्रियो:-स् । १ । १ । २९ ॥ पुच्छात् । २ । ४ । ४१ ॥ पुच्छादुत्परिव्यसने । ३ । ४ । ३९ ॥ पुजनुपोऽनुजान्थे । ३ । २ । १३ ॥ पुत्रस्यादि - शे । १ । ३ । ३८ ।। पुत्राय । ६ । ४ । १५४ ॥ पुत्रान्तात् । ६ । १ । १११ ॥ पुत्रे । ३ । २ । ४० ॥
पुत्रे वा । ३ । २ । ३१ ।। पुनरेकेपाम् ||४ | १ | १० || पुनर्भूपुत्र - न् । ६ । १ । ३९ ॥
पुमनडु–त्वे । ७ । ३ । १७३ ॥
पुमोऽशि-रः । १ । ३ । ९ ॥ पुरंदरभगंदरौ । ५ । १ । ११४ ॥ पुराणे कल्पे । ६ । ३ । १८७ ॥ पुरावावर्त्तमाना । ५ । ३ । ७ ॥ पुरुमगधकलिङ्ग-दण् । ६ । १ । ११६ ॥
पुरुषः स्त्रिया । ३ । १ । १२६ ॥ पुरुषहृदयादसमासे । ७ । १ । ७० ॥ पुरुषात् कृत - यञ् । ६ । २ । २९ ॥ पुरुषाद्वा | २ | ४ | २५ ॥ पुरुषायुवम् । ७ । ३ । १२० ॥ पुरुपे वा । ३ । २ । १३५ ॥
पुरोऽग्रतोऽग्रे सर्ते । ५ । १ । १४० ॥ पुरोडाश - टौ । ६ । ३ । १४६ ॥ पुरो नः । ६ । ३ । ८६ ॥
| पुरोऽस्तमव्ययम् । ३ । १ । ७ ॥ पुत्रो दैवते | ५ | २ | ८५ ॥ पुष्करादेर्देशे । ७ । २ । ७० ॥ पुष्यार्थां पुनर्वसुः । ३ । १ । १२९ ॥ पुरूषौ । ४ । ३ । ३ । पूगादमुख्य द्रिः । ७ । ३ । ६० ॥ पूक्तिशिभ्यो नवा । ४ । ४ । ४५ ॥ पूज्यजेः शान' । ५ । २ । २३ ॥ पूजाचार्यक - यः | ३ | ३ | ३९ ॥ पूजास्वतेः प्रादात् । ७ । ३ । ७२ ॥
13/
पूतक्रतुवृपा च । २ । ४ । ६० ।। पूदिव्यचेर्ना -ने । ४ । २ । ७२ ॥ प्ररणाद्ग्रन्थ-स्य । ७ । १ । १७६ ॥ पूरणाद्वयसि । ७ । २ । ६२ ॥ पूरणार्द्धादिकः | ६ | ४ | १५९ ॥ पूरणीभ्यस्तत्-पू । ७ । ३ । १३० ॥ पूर्णमा । ७ । २ । ५५ ॥ पूर्णा । ७ । ३ । १६० ।। पूर्वकालैक-लम् । ३ । १ । ९७ ॥ पूर्वेपदस्था - गः । २ । ३ । ६४ ॥ पूर्वपदस्य वा । ७ । ३ । ४५ ॥ पूर्वप्रथमा-ये । ७ । ४ । ७७ ॥ पूर्वमनेनन् । ७ । १ । १६७ ॥ पूर्वस्यास्वे स्वरे योरियुत् । ४ । १ । ३७ ॥ पूर्व प्रथमे । ५ । ४ । ४९ ॥ पूर्वर्तुः । ५ । १ । १४१ ॥ पूर्वापरम-रम् । ३ । १ । १८३॥ पूर्वापराध-ना । ३ । १ । ५२ ॥ पूर्वापरा-युस् । ७ । २ । ९८ ॥
asas De