________________
गोत्रोक्षवत्सो-कन् । ६ । २ । १२ ।। गोत्रोचरपदाद् - त्यात् । ६ । १ । १२ ।। गोदानादीनां - र्ये । ६ । ४ । ८१ ।। गोधाया दुष्टे णारश्च । ६ । १ । ८१ ।। गोपूर्वादत इक । ७ । २ । ५६ ॥
गोमये वा । ६ । ३ । ५२ ॥ गोस्वाम्यस्य । २ । ३ । ३० ।।
॥
गोरथवातान्त्र - लम् । ६ । २ । २४ ॥ गोर्नाम्न्यवोऽक्षे । १ । २ । २८ ॥ गोश्चान्ते - हौ । २ । ४ । ९६ ॥ गोष्ठातेः शुनः | ७ | ३ | ११० गोष्ठादीनन् । ७ । २ । ७९ ॥ गोस्तत्पुरुषात् । ७ । ३ । १०५ ॥ गोहः स्वरे । ४ । २ । ४२ ॥ गौणात्सम- या । २ । २ । ३३ ॥ गौणो उयादिः । ७ । ४ । ११६ ॥ गौरादिभ्यो मुख्यान् ङीः । २ । ४ । १९ ।। गौष्ठीतैकी - चरात् । ६ । ३ । २६ ॥ ग्मिन् । ७ । २ । २५ ॥
ग्रन्धान्ते । ३ । २ । ९४७ ॥
। ३
।
५५
॥ सनः । ४ । ४ । ५९ ॥
। ८४ ॥
३
। १०९ ॥ । २ । २८
।।
ग्रहः । ५ ग्रहगुह
ग्रहणाद्वा । ७ । १ । १७७ ॥ ग्रहवथभ्रस्जमच्छः । ४ । १
ग्रहादिभ्यो णिन् । ५ । १ । ५३ ॥
ग्रामकौटा चक्ष्णः । ७ । ग्रामजनबन्धु-- तल्
। ६
ग्रामराष्ट्रांशाद - णौ । ६ । ३ । ७२ ॥
ग्रामाग्रान्नियः । २ । ३ । ७१ ॥ ग्रामादीनञ्च । ६ । ३ ।९। ग्राम्यानि शुद्धि - यः । ३ । १ । १२७ ।।
६ ।
३
।
१३२ ।।
ग्रीवातोऽण् च । ग्रीष्मवसन्ताद्वा
। ६ । ३ । १२० ।
ग्रीष्मावर - कञ् । ६ । ३ । ११५ ।।
ग्रो यङि । २ । ३ । १०१ ॥ ग्लाहाज्यः । ५ । ३ । ११८ ।।
ध
धनि भावकरणे । ४ । २ । ५२ ।।
। २
४
।
।
। ४
४
|युपसर्ग-लम् । ३ । २ । ८६ ॥ घटादेइस्वो- रे । ४ । २ । २४ ॥
सेकस्वरा-सो । घस्लृ सन-लि । ४
।
। २७ ॥
८२ ।।
। ३ । ३६ ॥
ङसेचाद् | २ । १ । १९ ॥
ङसोऽपत्ये । ६ ।
घस्वसः
घुटि । १
४
।
६८
॥
घुपेरविशन्दे । ४ । ४ । ६८ ॥ घोपदारकः । ७ । २ । ७४ ॥ घोपवति । १ । ३ । २१ ॥ घ्राध्मापाद्धे शः । ५ । १ । ५८ ॥ प्रायोर्यङि । ४ । ३ । ९८ ॥ व्यण्यावश्यके । ४ । १ । ११५ ।।
ङ
१ । २८ ॥
उस्युक्तं कृता । ३ । १ । ४९ ॥
॥
डिडौ: । १ । ४ । २५ ङित्यदिति । १ । ४ । २३ ॥ डेः स्मिन् । १ । ४ । ८ ।