________________
११३ ।
दिपूपदानाम्नः । ६ । ३ | २३ || दिक्पूर्वात्तौ । ६ । ३ । ७१ ॥ दिक्शब्दातीर-रः । ३ । २ । १४२ ॥ दिक्शब्दा म्याः । ७ । २ । दिगधिकं संज्ञा दे । ३ । १ । ९८ ॥ दिगादिदेहांशाः । ६ । ३ । १२४ ॥ दितेश्चैयण वा । ६ । १ । ६९ ॥ हिज्ज -पः । ५ । २ । ८३ ॥ दिन औ: सो । २ । १ । ११७ ॥ दिवस दिवः वा । ३ । २ । ४५ ॥ दिवादेः श्यः | ३ | ४ | ७२ ॥ दिनो द्यावा | ३ | २ | ४४ ॥ दिशो रूढ्या-ले । ३ । १ । २५ ॥ दियोरीट् । ४ । ४ । ८९ ॥ दीङः सनि वा । ४ । २ ॥६॥ दीपजनवा | ३ | ४ | ६७ ॥ दीप्तिज्ञानयत्न-दः । ३ । ३ । ७८ ॥ दी दीङ:- रे । ४ । ३ । ९३ ॥ दीर्घः | ६ । ४ । १२७ ॥
| दीर्घयाव्-सेः | १ | ४ | ४५ ॥ दीर्घत्यम् । ४ । १ । १०३ ॥ दीर्घश्च्चिय च । ४ । ३ । १०८ ॥ दीर्घानाम्य-पू: । १ । ४ । ४७ ॥ दुखात्मातिकूल्ये । ७ । २ । १४१ ।। दुःस्त्रीतः खल् । ५ । ३ । १३९ ॥ दुगोरू च । ४ । २ । ७७ ॥ दुनादिकुर्वि यः । ६ । १ । ११८ ॥ दुनिन्दाच्छ्रे | ३ | १ | ४३ ॥ दुष्कुलादेयण्वा । ६ । १ । ९८ ॥ दुहदिहलिह - कः । ४ । ३ । ७४ ॥ दुहे डुवः । ५ । १ । १४५ ॥ दूरादामन्त्र्य - नृत् । ७ । ४ । ९९ ॥ दूरादेत्यः | ६ | ३ | ४ || दृग्दृशदृक्षे । ३ । २ । १५१ ॥ दृति कुक्षि- यण् । ६ । ३ । १३० ॥ नापशाव | ५ । १ । ९७ ।। दून्पुनर्वर्षाकारैर्भुवः । २ । १ । ५९ ॥ | दृष्टस्तुजुपे - सः । ५ । १ । ४० ॥
|दृशः कनिप् । ५ । १ । १६६ ॥ दृश्य भवदोरात्मने । २ । २ । ९॥ दृश्यथैश्विन्तायाम् । २ । १ । ३० ॥
सान्निनानि । ६ । २ । १३३ ॥ देये ना च । ७ । २ । १३३ ॥ देर्दिगिः परोक्षायाम् । ४ । १ । ३२ ।। देवता । ६ । २ । १०१ ॥ देवतानामात्यादौ । ७ । ४ । २८ ॥ देवतान्तात्तदर्थे । ७ । २ । २२ ॥ देवादिभ्यः । ७ । १ । १११ ।। देवतादापः । ५ । १ । ९९ ॥ देवतादीन् डिन् । ६ । ४ । ८३ ॥ देवाचल् । ७ । २ । १६२ ॥ देवाद्यञ् च । ६ । १ । २१ ॥ देवानांप्रियः | ३ | २ | ३४ ॥ | देवार्चामैत्री स्थः | ३ | ३ । ६० ।। देविकाशिश - वाः । ७ । ४ । ३ ॥ देशे । २ । ३ । ७० ॥ देशेऽन्तरो नः । २ । ३ । ९१ ॥