________________
दैर्येऽनुः । ३ । १ १३४ ॥ || १४ || दैवयज्ञिशोचिष्ट - । २ । ४ । ८२ ॥
दो मः स्यादौ । २ । १ । ३९ ॥
दोराणिनः । ६ । २ । ४९ ॥
दोरीयः | ६ | ३ | ३२ ॥ दोरेव माचः | ६ | ३ | ४० ॥ दोसोमास्थ इ: । ४ । ४ । ११ ॥ द्यावापृथिवी -यौ । ६ । २ । १०८ ॥ श्रुतेोरः । ४ । १ । ४१ ।। युद्भूयोऽयतन्याम् । ३ | ३ | ४४ ॥ मुद्रामः । ७ । २ । ३७ ॥ घुमागपागु-य: । ६ । ३॥ ८ ॥ धावत् । ३ । २ । २७ ॥ मक्रमो यङः | ५ | २ । ४६ ॥ द्रव्यवस्नात्कम् | ६ |४ | १६७ ॥ द्रवो वा । ६ । १ । १३९ ॥ द्रेरणोऽप्राच्यभर्गादेः । ६ । १ । १२३ ॥ द्रोणाद्वा । ६ । ९ । ५९ ॥ द्रव्ये । ७ । १ । ११५ ॥
द्रोर्वयः । ६ । २ । ४३ ।। द्रास्तथा । ६ । २ । १३२ ॥ द्वन्द्वं वा । ७ । ४ । ८२ । द्वन्द्वात्मयः । ६ । ३ । २०१ ॥ द्वन्द्वादीयः । ६ । २ । ७ ॥ द्वन्द्वाल्लित् । ७ । १ । ७४ ॥ द्वन्द्वे वा । २ । ४ । ११ ।। द्वयोर्विभज्ये च तर ।७।३।६ ॥ द्वारादेः | ७ | ४ | ६ || द्वि: कानः स । १ । ३ । ११ ।। द्विगोः संशये च । ७ । १ । १४४ ॥ द्विगोः समाहारात् | २ । ४ । २२ ॥ द्विगरिनपत्ये द्वि । ६ । १ । २४ ॥ द्विगोरनट् । ७ । ३ । ९९ ॥ द्विगोरीनः । ६४ । १४० ॥ द्विगोरीने कटौ वा । ६ । ४ । १६४ ॥ द्वितीयतुर्य - बौं । ४ । १ । ४२ ॥ द्वितीयया । ५ । ४ । ७८ ॥ द्वितीया खवा क्षेपे । ३ । १ । ६९ ।।
द्वितीयात्स्वरादुर्ध्वम् | ७ | ३ | ४१ ॥ द्वितीयायाः काम्यः । ३ । ४ । २२ ॥ द्वितीया षष्ठयावे-श्वेः । २ । २ । ११७ ॥ द्वित्रिचतुरः सुच् । ७ । २ । ११० ।। द्वित्रिचतुष्पू-य: । ३ । १ । ५६ ।। द्वित्रिवहो - स्तात् । ६ । ४ । १४४ ॥ द्वित्रिभ्यामयद्वा । ७ । १ । १५२ ॥ द्वित्रिस्वरौ -भ्यः । २ । ३ । ६७ ॥ द्विरायुषः | ७ | ३ | १०० ॥ द्वित्रेर्धमधौ वा । ७ । २ । १०७ ॥ द्वित्रेर्मूध्न वा | ७ | ३ | १२७ ॥ द्विश्यष्टानां - हौ । ३ । २ । ९२ ॥ द्विव्यादेर्याण् वा । ६ । ४ । १४७ ॥ द्वित्वे गोयुगः । ७ । १ । १३४ ॥ द्वित्वेऽघोऽभ्युपरिभिः । २ । २ । ३४ ॥ द्वित्वेऽप्यन्ते वा । २ । ३ । ८१ ॥ द्वित्वे वां नौ । २ । १ । २२ ॥ द्वित्वे द्वः । ४ । २ । ८७ ॥ द्विदण्डादिः । ७ । ३ । ७५ ॥
র হV
॥ १४ ॥