________________
॥ १० ॥
डेङसा ते मे । २ । १ । २३ ॥ डेढस्योर्यातौ । १ । ४ । ६ ॥ ङे पिवः पीप्यू । ४ । १ । ३३ ।। ङौ सास हिवाव-ति । ५ । २ । ३८ ॥ णोः कटा वा । १ । ३ । १७ ॥
ङन्यः । ३ । २ । ६४ ॥ उत्यादीदूतः के | २ | ४ | १०४ ॥ इत्यादेगण - च्योः । २ । ४ । ९५ ।। दापो बहुलं नाम्नि । २ । ४ । ९९ ॥ त्याप्रयूङः । ६ । १ । ७० ॥
च
चक्षो वाचि ख्यांग् । ४ । ४ । ४ ॥ चजः कगम् । २ । २ । ८६ ॥ चटकारः-प् । ६ । १।७९ ॥ चटते स-ये । १ । ३ । ७ ॥ चतस्रार्ध (र्द्ध)म् । ३ । १ । ६६ ॥ चतुरः | ७ | १ | १६३ ॥ चतुर्थी । २ । २ । ५३ ॥ चतुर्थी प्रकृत्या । ३ । २ । ७० ॥
| चतुर्मासान्नान्नि | ६ | ३ | १३३ ॥ चतुष्पाद् गर्भिण्या । ३ । १ । ११२ ।। चतुष्पाद्रय एयन् । ६ । १ । ८३ ।। चतुर्ब्रह-सि । २ । ३ । ७४ ॥ चत्वारिंशदादौ वा । ३ । २ ४९३ ॥ चन्द्रयुक्तात्-के । ६ । २ । ६ ॥ चन्द्रायणं च चरति । ६ । ४ १८२ ॥ चरकमा नञ् । ७ । १ । ३९ ।। चरणस्य स्थेणो-दे । ३ । १ । १३८ ॥ चरणादकन् । ६ । ३ । १६८ ।। चरणाद्धर्मवत् । ६ । २ । २३ ॥ चराते । ६ । ४ । ११ ॥ चरफलाम् । ४ । १ । ५३ ।। चराचरचला - वा । ४ । १ । १३ ।। चरेशस्त्वगुरौ । ५ । १ । ३१ ॥ चरेष्टः । ५ । १ । १३८ ॥
चर्मण्यञ् । ७ । १ । ४५ ॥
चर्मण्वत्य त् । २ । १३९६ ॥ चर्मशुनः- चे १७ । ४ । ६४ ॥
चर्मिवर्मिं- रात् । ६ । १ । ११२ ।। चर्मोदरात्पूरेः । ५ । ४ । ५६ ॥ चलशब्दाथो-त् । ५ । २ । ४३ ॥ चल्याहारार्थेङ्-नः । ३ । ३ । १०८ ॥
वर्ग - रे । ७ । ३ । चहणः
९८ ॥ शाग्यै । ४ । २ । ३१ ॥ चातुर्मास्यन्-च । ६ । ४ । ८५ ॥ चादयोऽसत्वं । १ । १ । ३१ ।। चादि:- नाड । १ । २ । ३६ ॥ चायः कीः । ४ । १ । ८६ ॥ चायें द्वन्द्वः सहोती । ३ । १ । ११७ ।। चाहवैवयोगे । २ । १ । २९ ॥ चिक्लिदचक्रम् | ४ । १ । १४ ॥ चितिदेहा-दे: । ५ । ३ । ७९ ॥ चितीवायें । ७ । ४ । ९३ ॥
चितेः कचि । ३ । २ । ८३ ॥ चित्ते वा । ४ । २ । ४१ ॥ चित्रारेवती - याए । ६ । ३ । १०८ ।।
चित्रे । ५ । ४ । १९ ।।
।। १० ।