________________
॥ २ ॥
३
अपो ययोनिमतिचरे । ३ । २ । २८ ॥ अमत्यादावसाधुना । २ । २ । १०१ ।। अप्रयोगीत् । १ । १ । ३७ ॥
अमाणिनि । ७ । ३ । ११२ ॥
मणिपश्वादेः । अब्राह्मणात् । ६
। १ । १३६ ॥ । १४१ ॥
। १
अभक्ष्याच्छादने वा मयट् । ६ । २ । ४६ ॥ अभिनिष्क्रामति द्वारे । ६ । ३ । २०२ ॥ अभिनिष्टानः"। २ । ३ । २४ ॥ अभिव्याप्तौ - जिन् । ५ । ३ । ९० ॥
अभेरीश्च वा । ७ । १ । १८९ ॥ अभ्यमित्रमीयश्च । ७ । १ । १०४ ॥ अभ्यम्भ्यसः । २ । १ । १८ ।। अभ्रादिभ्यः । ७ । २ । ४६ ॥
अभ्वादे - सौ । १ । ४ । ९० ॥ अमद्रस्य दिशः । ७ । ४ । १६ ॥ अव्ययीभाव - म्याः | ३।२।२ ॥
अमा त्वामा । २ । १ । २४ ॥
अमाव्ययात्क्यन् च । ३ । ४ । २३ ॥
अमूर्धमस्तका - मे । ३ । २ । २२ ॥ अमोऽकम्यमिचमः । ४ । २ । २६ ॥ अमोऽधिकृत्य ग्रन्थे । ६ । ३ । १९८ ॥ अमोऽन्तावोधसः । ६ । ३ । ७४ ॥ अमौमः । २ । १ । १६ ॥ अयज्ञे खः । ५ । ३ । ६८ ॥ अयदि श्रद्धा - नवा । ५ । ४ । २३ ॥
अयदि स्मृन्ती । ५ । २ ।९ ॥ अयमियं पुं-सौ । २ ।
१
। ३८ ॥
अयि रः । ४ । १ । ६ ॥ अरण्यात्पथि - रे । ६ । ३ । ५१ ॥ अरीहणादेरकण् । ६ । २ । ८३ ॥ अर्मनश्च - । ७ । २ । १२७ ॥ अरोः सुपि रः । १ । ३ । ५७ ॥ अर्कै च । १ । ४ । ३९ ।। अतिवलीही - पुः । ४ । २ । २१ ॥ अर्थपदपदोत्तर - ण्ठात् । ६ । ४ । ३७ ॥
अर्थार्थान्ता-व् । ७ । २ । ८ ॥ अर्धपूर्वपदः पूरणः । १ । १ । ४२ ।। अर्धात्परि-दे' । ७ । ४ । अर्धोत्पलकं अर्घाद्यः । ६ । ३ । ६९ ॥
२० ॥
- तू । ६ । ४ । १३४ ॥
अर्हतस्वो न्व् च । ७ । १ । ६१ ॥ अहेम् । १ । १ । १ ।। अहें तृच् । ५ । ४ । ३७ ॥
अर्होऽच् । ५ । १ । ९१ ।। अलाव्वाथ सि । ७ । १ । ८४ ॥ अलुपि वा । २ । ३ । १९ ॥ अल्पयूनोः कन् वा । ७ । ४ । ३३ ॥ अल्पे । ३ । ९ । ९३६ ॥
अवः स्वपः । २ । ३ । ५७ ॥ अवक्रये । ६ । ४ । ५३ ।। अवयवात्तयद् । ७ । १ । १५१ ।। अवर्णभो-धिः । १ । ३ । २२ ॥ अवर्णस्या-साम् । १ । ४ ॥ १५ ॥ अवर्णस्ये रल् | १ । २ । ६ ॥
॥ २ ॥